________________
४।११ ] चतुर्थोऽध्यायः
[ १७ असुरकुमारावासेषु असुरकुमाराः प्रतिवसन्ति शेषास्तु भवनेषु । महामन्दरस्य दक्षिणोत्तरयोः दिग्विभागयोः बह वीषु योजनशतसहस्रकोटिकोटिषु प्रावासाः भवनानि च दक्षिणार्धाधिपतीनां उत्तरार्धाधिपतीनां च यथास्वं भवन्ति । तत्र च भवनानि रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये भवन्ति । भवनेषु वसन्तीति भवनवासिन्यः । असुरकुमारास्तु दशविधभवनवासीनां प्रायः प्रावासेषु एव निवसन्ति । अन्ये च नवविधा भवनवासिनः आवासेषु नैव वसन्ति । ते तु भवनेषु एव निवसन्ति ।
एषाञ्च देवानां नामकर्मनियमात् स्वजातिविशेषनियता विक्रियाः अपि भवन्ति । ताश्च या गम्भीराः श्रीमन्तः कृष्णवर्णाः महाकायाः रत्नोत्कटमुकुटभास्वराश्चूडामणिलक्ष्मा असुरकुमाराः देवाः भवन्ति । शिरोमुखेषु अधिक-प्रतिरूपाः कृष्णश्यामा मृदुललितगतयः शिरस्सु फरिणचिह्नाः नागकुमाराः देवाः भवन्ति । स्निग्धाः भ्राजिष्णवः अवदाता वज्रचिह्नाः विद्युत्कुमाराः देवाः भवन्ति । अधिकरूपग्रीवोरस्काः श्यामावदाताः गरुडलक्ष्माः सुपर्णकुमाराः देवाः भवन्ति । मानोन्मानप्रमाणयुक्ता भास्वन्तोऽवदाताघटचिह्नाः अग्निकुमाराः देवाः भवन्ति । स्थिर-पुष्टवृत्तगात्राणि निमग्नोदराः अश्वचिह्नाः अवदाता वातकुमाराः देवाः भवन्ति ।।
स्निग्धाः स्निग्धगम्भीरानुनादमहास्वनाः कृष्णाः वर्धमानचिह्नाः स्तनितकुमाराः देवाः भवन्ति ।
उरुकटिष्वधिकप्रतिरूपाः कृष्णश्यामाः मकरचिह्नाः उदधिकुमाराः देवाः भवन्ति ।
उरस्कन्धबाह्वग्रहस्तेष्वधिक-प्रतिरूपाः श्यामावदाताः सिंहचिह्नाः द्वीपकुमाराः देवाः भवन्ति ।
जङ्घाग्रचरणेषु अधिकप्रतिरूपाः श्यामागजचिह्नाः दिककुमाराः देवाश्च भवन्ति । सर्वेऽपि विविधवस्त्रालङ्कारभूषणभूषिताः प्रहरणावरणा भवन्तीति ।
लोके प्रसिद्धं यत् असुराः देवविरोधिनः नेतद् एतेऽपि देवयोनिजाः प्रथमभवनपतिनिकायोत्पन्नाः देवाः अतिशोभनाः भवन्ति असुराः। किन्त्वेते कर्मजनिजातिप्रकृत्याकुमारवदाचरन्ति । अतः कुमारेति अभिधीयन्ते ।। ४-११ ॥