________________
परिशिष्ट-४ ]
तृतीयोऽध्यायः
[ ७
सूत्र सं.
| सूत्र सं.
१२. हेमार्जुनतपनीय - वैडूर्यरजतहेम
मयाः ।। ३-१२ ॥ १३. मणिविचित्रपााउपरि मूले च
तुल्यविस्ताराः ।। ३-१३ ।। १४. पद्ममहापद्मतिगिञ्छकेसरिमहा
पुण्डरीकपुण्डरीका हृदास्तेषामुपरि
॥ ३-१४ ॥ १५. प्रथमो योजनसहस्रायामस्तदर्ध
विष्कम्भो हृदः ।। ३-१५ ।। १६. दशयोजनावगाहः ।। ३-१६ ।।
१७. नृस्थिती परापरे त्रिपल्योपमान्त
मुहूत ।। ३-१७ ॥ १८. तिर्यग्योनीनां च ॥ ३-१८ ॥
१७. तन्मध्ये योजनं पुष्करम्
।। ३-१७ ॥ १८. तद्विगुणद्विगुणा हृदाः पुष्कराणि
च ।। ३-१८ ॥ १६. तन्निवासिन्यो देव्यः श्रीहीधृति
कीत्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः
।। ३-१६ ।। २०. गङ्गासिन्धुरोहिद्रोहितास्याहरि
द्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः
सरितस्तन्मध्यगाः ।। ३-२० ॥ २१. द्वयो योः पूर्वाः पूर्वगाः
॥ ३-२१ ॥