SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-४ ] तृतीयोऽध्यायः [ ७ सूत्र सं. | सूत्र सं. १२. हेमार्जुनतपनीय - वैडूर्यरजतहेम मयाः ।। ३-१२ ॥ १३. मणिविचित्रपााउपरि मूले च तुल्यविस्ताराः ।। ३-१३ ।। १४. पद्ममहापद्मतिगिञ्छकेसरिमहा पुण्डरीकपुण्डरीका हृदास्तेषामुपरि ॥ ३-१४ ॥ १५. प्रथमो योजनसहस्रायामस्तदर्ध विष्कम्भो हृदः ।। ३-१५ ।। १६. दशयोजनावगाहः ।। ३-१६ ।। १७. नृस्थिती परापरे त्रिपल्योपमान्त मुहूत ।। ३-१७ ॥ १८. तिर्यग्योनीनां च ॥ ३-१८ ॥ १७. तन्मध्ये योजनं पुष्करम् ।। ३-१७ ॥ १८. तद्विगुणद्विगुणा हृदाः पुष्कराणि च ।। ३-१८ ॥ १६. तन्निवासिन्यो देव्यः श्रीहीधृति कीत्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः ।। ३-१६ ।। २०. गङ्गासिन्धुरोहिद्रोहितास्याहरि द्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ।। ३-२० ॥ २१. द्वयो योः पूर्वाः पूर्वगाः ॥ ३-२१ ॥
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy