________________
परिशिष्ट-४
श्रीतत्त्वार्थाधिगमसूत्रे श्रीजैनश्वेताम्बर-दिगम्बरयोः सूत्रपाठ-भेदः
[तृतीयोध्यायः]
* श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः * * श्रीदिगम्बरग्रन्थस्य सूत्रपाठः * 5 सूत्राणि म
卐 सूत्रारिणम सूत्र सं.
| सूत्र सं. १. रत्न-शर्करा-वालुका-पङ्क-धूम-तमो- १. रत्न-शर्करा - वालुका - पङ्क-धूम
महातमःप्रभा भूमयो घनाम्बु-वाता- तमो-महातमःप्रभाभूमयो घनाऽऽकाशप्रतिष्ठाः सप्ताऽधोऽधः म्बुवाताकाशप्रतिष्ठाः सप्ताऽपृथुतराः ।। ३-१ ॥
धोऽधः ॥ ३-१ ॥
२. तासु नरकाः ।। ३-२ ।।
२. तासु त्रिंशत् पञ्चविंशतिपञ्चदश
दशत्रिपञ्चोनैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् ।। ३-२ ॥
३. नित्याशुभतरलेश्या-परिणाम-देह- । __ वेदना-विक्रियाः ।। ३-३ ।।
३. नारका नित्याऽशुभतरलेश्यापरि
णामदेहवेदना विक्रियाः ।।३-३॥
७. जम्बूद्वीपलवणादयः शुभनामानो
द्वीपसमुद्राः ।। ३-७॥
७. जम्बूद्वीप-लवणोदादयः शुभ
नामानो द्वीप-समुद्राः ।। ३-७ ।।
१०. भरत-हैमवत - हरिविदेह-रम्यक- । १०. भरत-हैमवत-हरिविदेह-रम्यक- :
हैरण्यवतैरावतवर्षाः क्षेत्राणि हैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ ३-१० ॥
॥३-१० ॥