SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-३ ummmmmmmmmmmm तृतीयाध्यायस्य १ * अकारादिसूत्रानुक्रमणिका *, lnmmmmmmmmmmm क्रम सूत्र पृष्ठ सूत्राङ्क १. आर्या म्लेच्छाश्च । २. जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः । ३. तद्विभाजिनः पूर्वापरायता हिमवन् महाहिमवन् _ निषध-नील-रुक्मि-शिखरिणो वर्षधर पर्वताः । ४. तन्मध्ये मेरुनाभिर्वत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः । ५. तत्र भरतहैमवतहरिविदेहरम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि । ६. तासु नरकाः । ७. तिर्यग् योनीनां च । तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिशत् सागरोपमाः सत्त्वानां परास्थितिः । द्विद्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः । १०. द्विर्धातकीखण्डे । ११. नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः । नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते । १३. परस्परोदीरितदुःखाः । १४. पुष्करार्धे च । १५. प्राङ्मानुषोत्तरान्मनुष्याः । १६. भरतरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः । १७. रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथतराः। १ . १८. संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः । १२.
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy