________________
परिशिष्ट-३
ummmmmmmmmmmm
तृतीयाध्यायस्य १ * अकारादिसूत्रानुक्रमणिका *, lnmmmmmmmmmmm
क्रम
सूत्र
पृष्ठ
सूत्राङ्क १. आर्या म्लेच्छाश्च । २. जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः । ३. तद्विभाजिनः पूर्वापरायता हिमवन् महाहिमवन्
_ निषध-नील-रुक्मि-शिखरिणो वर्षधर पर्वताः । ४. तन्मध्ये मेरुनाभिर्वत्तो
योजनशतसहस्रविष्कम्भो जम्बूद्वीपः । ५. तत्र भरतहैमवतहरिविदेहरम्यक
हैरण्यवतैरावतवर्षाः क्षेत्राणि । ६. तासु नरकाः । ७. तिर्यग् योनीनां च । तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिशत्
सागरोपमाः सत्त्वानां परास्थितिः । द्विद्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः । १०. द्विर्धातकीखण्डे । ११. नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ।
नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते । १३. परस्परोदीरितदुःखाः । १४. पुष्करार्धे च । १५. प्राङ्मानुषोत्तरान्मनुष्याः । १६. भरतरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः । १७. रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभाभूमयो
घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथतराः। १ . १८. संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ।
१२.