________________
श्रीतत्त्वार्थाधिगमसूत्रे
. रशिष्ट ४
सूत्र सं. २२. शेषास्त्वपरगाः ।। ३-२२ ।। २३. चतुर्दशनदीसहस्रपरिवता गङ्गा
सिन्ध्वादयो नद्यः ।। ३-२३ ।। . २४. भरतःषट्विंशतिपञ्चयोजनशत
विस्तारः षड् चैकोनविंशतिभागा
योजनस्य ॥ ३-२४ ।। २५. तद्विगुणद्विगुणविस्तारा वर्षधर
वर्षा विदेहान्ताः ।। ३-२५ ॥ २६. उत्तरा दक्षिणतुल्याः ।। ३-२६ ।। २७. भरतरावतयोर्वृद्धिह्रासौ
षट्समयाभ्यामुत्सपिण्यव
सर्पिणीभ्याम् ॥ ३-२७ ।। २८. ताभ्यामपरा भूमयोऽवस्थिताः
।। ३-२८ ।। २६. एकद्वित्रिपल्योपमस्थितयो हैमवत___कहारिवर्षकदैवकुरबकाः ।।३-२६॥ ३०. तथोत्तराः ।। ३-३० ।। ३१. विदेहेषु संख्येयकालाः ।।३-३१।। ३२. भरतस्य विष्कम्भो जम्बूद्वीपस्य
नवतिशतभागः ।। ३-३२ ।। ३८. नृस्थिती परावरे त्रिपल्योपमान्त
मुहूर्ते ।। ३-३८ ।। ३६. तिर्यग्योनिजानाञ्च ।। ३-३६ ।।
卐