________________
७४ ]
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१
* तस्याधारस्थानम्. पुक्खरदोवढ्ढे पुरक्छिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणे णं दो वासा पण्णत्ता, बहुसमतुल्ला जाव भरहे चेव एरावहे चेव तहेव जाव दो कुडामो पण्णत्ता ।
[स्था. स्थान २, उद्दे ३, सू. ६३] 卐 मूलसूत्रम्
प्राग मानुषोत्तरान् मनुष्याः ॥ ३-१४ ॥ * तस्याधारस्थानम्माणुसुत्तरस्स णं पव्वयस्स अंतो मणुा ।
[जीवा. प्रति. ३, मानुषोत्तरा. उद्दे. २, सू. १७८] 卐 मूलसूत्रम्
प्रार्या म्लेच्छाश्च ॥ ३-१५ ॥ * तस्याधारस्थानम्ते समासयो दुविहा पण्णत्ता, तं जहा प्रारिपाय मिलक्खू य ।
[प्रज्ञा. पद. १ मनुष्याधिकार] ॐ मूलसूत्रम्
भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३-१६ ॥ * तस्याधारस्थानम्
से कि तं कम्मभूमगा ? कम्मभूमगा पण्णरसविहा पण्णता, तं जहा-पंचहिं भरहेहिं पंचहि एरावरहिं पंचहि महाविदेहेहिं ।
से कि तं प्रकम्मभूमगा ? अकम्मभूमगा तीसइ विहा पण्णता, तं जहा-पंचहिं हेमवरहि, पंचहि हरिवासेहि, पंचहि रम्मगवासेहि, पंचहि एरण्णवएहि, पंचहि देवकुरुहिं, पंचहि उत्तरकुरुहिं । सेतं अकम्मभूमगा।
[प्रज्ञा. पद-१, मनुष्याधि. सूत्र ३२] मूलसूत्रम्
नृस्थिती परापरे त्रिपल्योपमान्तमुहूर्ते ॥ ३-१७ ॥