________________
परिशिष्ट-१ ]
तृतीयोऽध्यायः
तृतीयोऽध्यायः * तस्याधारस्थानम्
(१) पलिग्रोवमाउ तिन्नि य, उक्कोसेण वियाहिया। प्राउट्टिई मणुयाणं, अंतोमुहत्तं जहनिया।
[उत्तरा. अध्ययन ३६, गाथा-१९८] (२) मणुस्साणं भंते ! केवइयं कालदिई पण्णता ? गोयमा ! जहन्नेणं अंतो मुहत्तं उक्कोसेणं तिण्णि पलिग्रोवमाई ।
[प्रज्ञा. पद-४ मनुष्याधिकार] 卐 मूलसूत्रम्
तिर्यग्योनीनां च ॥ ३-१८ ॥ * तस्याधारस्थानम्
(१) असंखिज्जवासाउय सन्निपंचिदिय तिरिक्खजोणियाणं उक्कोसेणं तिणि पलिग्रोवमाइं पन्नत्ता।
[समवा. सू. समवाय-३] (२) पलिग्रोवमाइं तिणि उ उक्कोसेरण वियाहिया । पाउट्टिई थलयराणां, अंतोमुहुत्तं जहनिया ॥
[उत्तरा. अध्ययन-३६. गाथा-१८३] (३) गब्भवक्कंतिय चउप्पय थलयर पंचिदिय तिरिक्खजोणियाणं पुच्छा ? जहणणं अंतोमुहुत्तं उक्कोसेरणं तिण्णि पलिग्रोवमाइं ।
[प्रज्ञा. स्थितिपद ४ तिर्यगाधिकार] ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य तृतीयाध्याये संगृहीते जैनागम-प्रमाणरूपआधारस्थानानि ॥