________________
परिशिष्ट-१ ]
तृतीयोऽध्यायः
[
७३
* तस्याधारस्थानम्
जंबुद्दीवे सत्त वासा पण्णत्ता, तं जहा-भरहे एरवते हेरनवते हरिवासे रम्यग्वासे महाविदेहे ।
[स्था. स्थान ७, सू. ५५५] 卐 म्लसूत्रम्
तद्विभाजिनः पूर्वापरायता हिमवन् महाहिमवन निषध-नील-रुक्मि-शिखरिणो वर्षधरपर्वताः ॥ ३-११॥
* तस्याधारस्थानम्(१) विभयमाणे।
[जम्बूद्वीप सू. १५] (२) पाईण पडोणायए।
[जम्बूद्वीप. सू. ७२] (३) जंबुद्दीवे छ वासहरपव्वता पण्णत्ता तं जहा-चुल्लहिमवंते महाहिमवंते निसढे नीलवते रुप्पि सिहरी ।
[स्था. स्थान ६, सू. ५२४]
ॐ मूलसूत्रम्
द्विर्धातकीखण्डे ॥ ३-१२ ॥
* तस्याधारस्थानम्
धायइखंडे दीवे पुरच्छिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणे णं दो वासा पण्णत्ता, बहुसमतुल्ला जाव भरहे चेव एरावए चेव....धातकीखंडदीवे पच्चच्छिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणे णं दो वासा पण्णत्ता बहुसमतुल्ला जाव भरहे चेव एरावए चेव । इच्चाइ।
[स्था. स्थान २, उद्दे. ३, सू. ६२]
卐 मूलसूत्रम्
पुष्कराद्ध च ॥ ३-१३॥