________________
७२ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१ मंडावि, एवं जाव असंखेज्जा सूरदीवा नामधेज्जेहि य । एगे देवे दीवे पण्णत्ते, एगे देवोदे समुद्दे पण्णत्ते, एगे पागे जक्खे भूते जाव एगे सयंभूरमणे दोवे एगे सयंभूरमरण समुद्दे णामधेज्जेणं पण्णत्ते ।
[जीवा. प्रति. ३, उ.२, सू. १८६ द्वीप.] (२) जावतिया लोगे सुभारणामा सुभा वण्णा जाव सुभा फासा एवतिया दीवा समुद्दा णामधेज्जेहिं पण्णता ।
[जीवा. प्रति. ३, उ. २, सूत्र १८६] 卐 मूलसूत्रम्
द्विद्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ३-८ ।। * तस्याधारस्थानम्
(१) जंबूद्दीवं णाम दीवं लवणे णामं समुद्दे वट्ट वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खत्ताणं चिट्ठति ।
[जीवा. प्रति. ३, उ. २, सू. १५४] (२) जंबुद्दीवाइया दीवा लवणादिया समुद्दा संठाणतो एकविहविधाणा वित्थारतो अणेगविधविधारणादुगुणे पडुप्पाएमाणा पवित्थरमाणा प्रोभासमाणवीचीया ।
[जीवा प्रति. ३, उ. २, सूत्र १२३] ॐ मूलसूत्रम्
तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ३-६ ॥ * तस्याधारस्थानम्
(१) जंबुद्दीवे सव्वद्दीवसमुद्दाणं सव्वन्भंतराए सव्वखुड्डाए वट्ट....एगं जोयरणसयसहस्सं पायामविक्खंभेणं इत्यादि ।
[जम्बू. सू. ३] (२) जंबुद्दोवस्स बहुमज्झदेसभाए एत्थणं जंबुद्दीवे मन्दरे गाम्मं पव्वए पण्णत्ते। णवणउतिजोअणसहस्साइं उद्ध उच्चतेरणं एगं जोपणसहस्सं उव्वेहेरणं ।।
[जम्बू. सू. १०३] का मूलसूत्रम्
भरत-हैमवत-हरिविदेह-रम्यक-हैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ ३-१० ॥