________________
परिशिष्ट-१ ] तृतीयोऽध्यायः
[ ७१ उत्तर-गोयमा ! पुव्ववेरियस्स वा वेदणउदीरणयाए, पुव्वसंगइस्स वा वेदरणउवसामरणयाए, एवं खलु असुरकुमारा देवा तच्चं पढवि गया य, गमिस्संति य ।
[व्याख्या. श. ३, उ. २, सू. १४२] 卐 मूलसूत्रम्
तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिशत् सागरोपमाः सत्त्वानां परा स्थितिः ॥ ३-६ ॥ * तस्याधारस्थानम्
सागरोवममेगं तु, उक्कोसेण वियाहिया । पढमाए जहन्नेणं, दसवाससहस्सिया ॥ १६० ॥ तिण्रणेव सागरा ऊ, उक्कोसेण वियाहिया। दोच्चाए जहन्नेरणं, एगं तु सागरोवमं ॥ १६१ ॥ सत्तेव सागरा ऊ, उक्कोसेण वियाहिया । तइयाए जहन्नणं, तिण्णेव सागरोवमा ॥ १६२ ।। दस सागरोवमा ऊ, उक्कोस वियाहिया । चउत्थीए जहन्नेणं, सत्ते व सागरोवमा ॥ १६३ ॥ सत्तरस सागरा ऊ, उक्कोसेरण वियाहिया। पंचमाए जहन्नेणं, दस चेव सागरोवमा ॥ १६४ ॥ बावीस सागरा ऊ, उक्कोसेरण वियाहिया । छट्ठीए जहन्नेणं, सत्तरस सागरोवमा ॥ १६५ ॥ तेत्तीस सागरा ऊ, उक्कोसेण वियाहिया। सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥ १६६ ॥
[उत्तरा. अ. ३६] 卐 मूलसूत्रम्
जम्बूद्वीप-लवणादयः शुभनामानो द्वीपसमुद्राः ॥ ३-७ ॥ * तस्याधारस्थानम्
(१) असंखेज्जा जम्बूद्दीवा नामधेज्जेहिं पण्णत्ता, केवतियाणं भंते ! लवणसमुद्दापण्णत्ता गोयमा ! असंखेज्जा लवणसमुद्दा नामधेज्जेहिं पण्णत्ता, एवं धायति