SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-१ 卐 मूलसूत्रम्नित्याशुभतरलेश्या-परिणाम-देह-वेदना-विक्रियाः ॥३-३ ॥ परस्परोदीरितदुःखाः ॥ ३-४ ॥ * तस्याधारस्थानम्(१) अएण मएणस्स कायं अभिहणमारणा वेयणं उदीरेंति इत्यादि । __ [जीवाभिगम. प्रति. ३, उद्दे. २, सूत्र ८६] (२) इमेहि विविहेहि पाउहेहि किं ते मोग्गर भुसं ढिकरकय सत्तिहलगय मुसल चक्क कुन्त तोमर सूल लउड भिंडिमालि सव्वल पट्टिस चम्मिट्ठ दुहण मुट्ठिय असि खेडग खग्ग चाव नाराय कणग कप्पिरिण वासि परसु टंक तिक्ख निम्मल अण्णेहि एवमादिहिं असुहिं वेउविरहिं पहरणसत्तेहि अणुबन्ध तिव्ववेरा परोप्परं वेयरणं उदीरन्ति । [प्रश्न. अ. १ नरकाधिकार (३) ते णं गरगा अंतोवढा वाहिं चउरंसा अहे खुरप्पसंठाणा संठिया णिच्चधयार तमसा ववगयगहचंदसूरणक्खत्तजोइसप्पहा, मेदवसापूयपडलरुहिरमंसचिक्खललित्ताणुलेवणतला, असुईवीसा परमादुन्भिगंधा काऊग्गरिणवण्णाभा कक्खडफासा दुरहियासा असुभा गरगा असुभानो रणरगेसु वेप्रणामो इत्यादि। [प्रज्ञा. पद २ नरकाधिकार] (४) नेरइयाणं तम्रो लेसानो पण्णत्ता, तं जहा कण्हलेस्सा नीललेस्सा काऊलेस्सा। [स्था. स्थान ३, उ. १, सू. १३२] (५) अतिसितं, अतिउण्हं, अतितण्हा, अतिखहा, अतिभयं वा, रिणरएणेरइयाणं दुक्खसयाइं अविस्सामं । . [जीवा. प्रतिपत्ति ३ उ. १, सू. १३२] 5 मूलसूत्रम् संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः॥ ३-५॥ * तस्याधारस्थानम्प्रश्न-किं पत्तियं णं भंते ! असुरकुमारा देवा तच्चं पुढवि गया य गमिस्संति य?
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy