________________
परिशिष्ट-१
॥ नमो नमः श्रीजनागमाय ॥
-
~
3 * श्रीतत्त्वार्थाधिगमसूत्रस्य जैनागमप्रमाणरूप-प्राधारस्थानानि *
+ [तृतीयोऽध्यायः].
छ मूलसूत्रम्
रत्न-शर्करा-वालुका - पङ्क-धूम-तमो- महातमःप्रभाभूमयो घनाम्बुवाता-ऽऽकाशप्रतिष्ठाः सप्ताऽधोऽधः पृथुतराः ॥ ३-१ ॥ * तस्याधारस्थानम्
(१) कहि णं भंते ! नेरइया परिवसंति ? गोयमा ! सटाणे रणं सत्तसु पुढविसु, तं जहा-रयणप्पभाए, सक्करप्पभाए, वालुयप्पभाए, पंकप्पभाए, धूमप्पभाए, तमप्पभाए, तमतमप्पभाए।
[प्रज्ञा. नरका. पद-२] (२) अस्थि णं भंते ! इमीसे रयणप्पभाए, पुढवीए, अहे घणोदधीति वा घरणवातेति वा तणुवातेति वा अोवासंतरेति वा। हंता अस्थि एवं जाव अहे सत्तमाहे।
[ जीवाभि. प्रतिप. २ सूत्र ७०-७१]
卐 मूलसूत्रम्
तासु नरकाः ॥ ३-२॥
* तस्याधारस्थानम्(१) तीसा य पन्नवीसा पण्णरस दसेव तिण्णि य हवंति । पंचूरणसहसहस्सं पंचव अणुत्तरा रणरगा।
[प्रज्ञा. पद. २, नरकाधिकार व्या. प्र. श. १, उ. ५ सू. ४३] __(२) तासु त्रिंशत्पञ्चविंशतिपञ्चदशदश-त्रिपञ्चोनेकनरकशतसहस्राणि पंच चैव यथाक्रमम् ॥ २॥