SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ॥ नमो नमः श्रीजनागमाय ॥ - ~ 3 * श्रीतत्त्वार्थाधिगमसूत्रस्य जैनागमप्रमाणरूप-प्राधारस्थानानि * + [तृतीयोऽध्यायः]. छ मूलसूत्रम् रत्न-शर्करा-वालुका - पङ्क-धूम-तमो- महातमःप्रभाभूमयो घनाम्बुवाता-ऽऽकाशप्रतिष्ठाः सप्ताऽधोऽधः पृथुतराः ॥ ३-१ ॥ * तस्याधारस्थानम् (१) कहि णं भंते ! नेरइया परिवसंति ? गोयमा ! सटाणे रणं सत्तसु पुढविसु, तं जहा-रयणप्पभाए, सक्करप्पभाए, वालुयप्पभाए, पंकप्पभाए, धूमप्पभाए, तमप्पभाए, तमतमप्पभाए। [प्रज्ञा. नरका. पद-२] (२) अस्थि णं भंते ! इमीसे रयणप्पभाए, पुढवीए, अहे घणोदधीति वा घरणवातेति वा तणुवातेति वा अोवासंतरेति वा। हंता अस्थि एवं जाव अहे सत्तमाहे। [ जीवाभि. प्रतिप. २ सूत्र ७०-७१] 卐 मूलसूत्रम् तासु नरकाः ॥ ३-२॥ * तस्याधारस्थानम्(१) तीसा य पन्नवीसा पण्णरस दसेव तिण्णि य हवंति । पंचूरणसहसहस्सं पंचव अणुत्तरा रणरगा। [प्रज्ञा. पद. २, नरकाधिकार व्या. प्र. श. १, उ. ५ सू. ४३] __(२) तासु त्रिंशत्पञ्चविंशतिपञ्चदशदश-त्रिपञ्चोनेकनरकशतसहस्राणि पंच चैव यथाक्रमम् ॥ २॥
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy