SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 122 जैन धर्म-दर्शन : एक अनुशीलन 19. कालः परापरव्यतिकरयोगपद्यचिरक्षिप्रप्रत्ययलिङ्गम् ।- प्रशस्तपादभाष्य, द्रव्यनिरूपण 20. दिग्देशकालाकाशेष्वप्येवं प्रसंगः ।- न्यायसूत्र 2.1.23 21. दिक्कालावकाशादिभ्यः । - सांख्यप्रवचनभाष्य, द्वितीय अध्याय, सूत्र 12 22. योगभाष्य, योगसूत्र, 3.52 पर 23. नास्माकं वैशेषिकादिवदप्रत्यक्षः कालः किन्तु प्रत्यक्ष एव, अस्मिन् क्षणे मयोपलब्ध इत्यनुभवात् ।- शास्त्रदीपिका, 5.1.5.5 24. अतीन्द्रियत्वेन कार्यानुमेयत्वेन च ।- प्रस्थानरत्नाकर, पृ. 202 25. वाक्यपदीय, कालसमुद्देश, कारिका 2 पर हेलाराजकृत प्रकाश व्याख्या। 26. बौद्धानां मते क्षणपदेन घटादिरेव पदार्थो व्यवहियते, न तु तदितिरिक्तः कश्चित् क्षणो नाम कालोऽस्ति क्षणिकः पदार्थ इति व्यवहारस्तु भेदकल्पनया।- ब्रह्मविद्याभरण, द्वितीय, 2.20 27. वर्तनापरिणामक्रियापरत्वात्वे च कालस्य । - तत्त्वार्थसूत्र, 5.22 28. तत्त्वार्थभाष्य, 5.22 29. तत्त्वार्थभाष्य, 5.22 30. गोम्मटसार, जीवकाण्ड, 589 एवं द्रव्यसंग्रहवृत्ति, 22 31. द्रष्टव्य, अभिधान राजेन्द्र कोश, भाग 3, पृष्ठ 493 32. द्रष्टव्य, सन्मतितर्क 3.53 पर अभदेवसूरिकृत तत्त्वबोधविधायिनी टीका 33. स्वभावमेतं परिणाममेके प्राहुर्यदृच्छां नियतिं तथैके। स्यात् पौरुषी प्रकृतिस्तदित्थं स्वभाववादस्य गतिश्चतुर्धा ।।- अपरवाद, मधुसूदन ओझा शोध प्रकोष्ठ, जोधपुर, लोकायतवाद अधिकरण, श्लोक 6, पृ. 2 34. शांकरभाष्य, श्वेताश्वतरोपनिषद्, 1.2 35. हरिवंशपुराण, द्वितीयखण्ड, संस्कृति संस्थान, ख्वाजा कुतुब बरेली, पृ. 189, श्लोक 13 36. न भवत्यमृतं मयं न मर्त्यममृतं तथा। प्रकृतेरन्यथा भावो न कथंचिद् भविष्यति ।।- माण्डूक्यकारिका, 3.20 37. महाभारत, शान्ति पर्व, अध्याय 232, श्लोक 19 38. कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा । ___ स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ।।- बुद्धचरित, 9.62 39. यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः ।- हितोपदेश, विग्रह, श्लोक 60 40. केन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । स्वभावव्यतिरेकेण विद्यते नात्र कारणम् ।। - माठरवृत्ति, सांख्यकारिका,61
SR No.022522
Book TitleJain Dharm Darshan Ek Anushilan
Original Sutra AuthorN/A
AuthorDharmchand Jain
PublisherPrakrit Bharti Academy
Publication Year2015
Total Pages508
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy