________________
प्रमेयं त्वात्मदेहाचं बुद्धि-इन्द्रिय-सुखादि च ॥२४॥ किमेतद्-इति संदिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात् तत् तु साध्यं प्रयोजनम् ॥ २५॥ दृष्टान्तस्तु भवेदेष विवादविषयो न यः। सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ २६ ॥ प्रतिज्ञा-देतु दृष्टान्तो-पनया निगमस्तथा । अवयवाः पञ्च तर्कः संशयोपरमे भवेत् ।। २७ ।। यथा काकादिसंपातात् स्थाणुना भाव्यमत्र हि । ऊवं संदेह-तर्काभ्यां प्रत्ययो निर्णयो मतः ॥२८॥ आचार्य-शिष्ययोः पक्ष प्रतिपक्षपरिग्रहात् ।। या कथाऽभ्यासहेतुः स्यादसौ वाद उदाहतः ॥ २९॥ विजिगीषुकथा या तु छल-जात्यादिदूषणम् । स जल्पः सा वितण्डा तु या प्रतिपक्षवर्जिता ॥३०॥ हेत्वाभासा सिद्धाद्या छलं 'कूपो नवोदका'। जातयो दूषणाभासाः पक्षादि दृष्यते न यैः ॥ ३१ ॥ निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानि-संन्यास-विरोधादिविभेदतः ॥ ३२ ॥
नैयायिकमतस्यैवं समासः कथितोऽधुना । सांख्यदर्शन
सांख्याभिमतभावानामिदानीमयमुच्यते ॥ ३३ ॥