________________
તત્ત્વસૃષ્ટિ
यदा स देवो जागर्ति तदेदं चेष्टते जगत् । ' यदा स्वपिति शान्तात्मा तदा सर्व निमीलति ॥
(मनु० १।५२) અર્થ-જ્યારે તે બ્રહ્મા જાગે છે ત્યારે આ જગત ચેષ્ટા–પ્રવૃત્તિ યુક્ત થાય છે અને જ્યારે તે શાંત થઈ સુઈ જાય છે ત્યારે સર્વ भगत निश्चेष्ट / जय छे. (५२)
મહાભારતમાં પ્રલયનું વર્ણન આ પ્રમાણે છે: यथा संहरते जन्तून् ससर्ज च पुनः पुनः। अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ॥ अहःक्षयमथो बुद्धवा निशि स्वप्नमनास्तथा । चोदयामास भगवानव्यक्तोऽहंकृतं नरम् ॥ ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः। कृत्वा द्वादशधात्मानमादित्योऽज्वलदमिवत् ॥
... ... ... ... ... ... जगदग्ध्वाऽमितबलः केवलां जगतीं ततः । अम्भसा बलिना क्षिप्रमापूरयति सर्वशः ॥ ततः कालाग्निमासाद्य तदम्भो याति संक्षयम् । विनष्टेऽम्भसि राजेन्द्र ! जाज्वलत्यनलो महान् ॥
... ... ... सप्तार्चिषमथाञ्जसा । भक्षयामास भगवान् वायुरष्टात्मको बली ॥ ... ... ... ... ... ... तमति प्रबलं भीममाकाशं ग्रसतेऽऽत्मना ॥ आकाशमप्यभिनदन मनो ग्रसति चाधिकम् । मनो असति भूतात्मा सोहङ्कारः प्रजापत्तिः ॥ अहङ्कारो महानात्मा भूतभव्यभविष्यवित् ।