________________
દાર્શનિક–ઉત્તર પક્ષ
किञ्च कालादृते नैव, मुद्द्रपक्तिरपीक्ष्यते । स्थाल्यादिसन्निधानेऽपि, ततः कालादसौ मता । ( शा० वा० स्त० २ । ५५ ) कालाभावे च गर्भादि, सर्वं स्यादव्यवस्थया । परेष्टहेतुसद्भाव - मात्रादेव तदुद्भवात् ॥
शा० वा० स्त० २ । ५६ )
અ સુગમ છે. સ્વભાવવાદી કહે છે કે
न स्वभावातिरेकेण, गर्भकालशुभादिकम् । यत्किश्चिज्जायते लोके, तदसौ कारणं किल ॥
અર્થ સુગમ છે. નિયતિવાદી કહે છે કે—
( शा० वा० स्त० २ ।५७ )
सर्वे भावाः स्वभावेन, स्वस्वभावे तथा तथा । वर्तन्तेऽथ निवर्तन्ते, कामचारपराङ्मुखाः ॥
( शा० वा० स्त० २ । ५८ ) न विनेह स्वभावेन, मुद्द्रपक्तिरपीष्यते । तथा कालादिभावेऽपि, नाश्वमाषस्य सा यतः ॥ ( शा० वा० स्त० २ । ५९ )
अतत्स्वभावात्तद्भावेऽतिप्रसङ्गोऽनिवारितः । तुल्ये तत्र मृदः कुम्भो, न पटादीत्ययुक्तिमत् ॥ ( शा० वा० स्त० २ । ६० )
૩૨૩
नियतेनैव रूपेण, सर्वे भावा भवन्ति यत् । ततो नियतिजा होते, तत्स्वरूपानुवेधतः ॥
( शा० वा० स्त० २ । ६१ )
यद्यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात्, के एतां बाधितुं क्षमः ॥
( शा० वा० स्त० २ । ६२ )