________________
१७४
સૃષ્ટિવાદ અને ઈશ્વર
*पुरं च खेटकं चैव, तद्वद् द्रोणीमुखं द्विज!। शाखानगरकं चापि, तथा खर्वटकं द्रमी ॥ ग्रामसंघोषविन्यासं, तेषु चावसथान् पृथक् ।
(मा० पु० अ०४६ । ४२-४३) अर्थ-२, पेट3 (31), द्रोएभुम, शामान२, ५23, (કવડ) ગામ, સંઘષ ઈત્યાદિ વસતિવિશેષમાં રહેવાને જુદાં જુદાં ઘર–નિવાસસ્થાન બાંધવાની વ્યવસ્થા થઈ.
મરૂભૂમિ, પર્વત, ગુફા ઇત્યાદિ સ્થાન પર દુર્ગ-કિલ્લાનું નિર્માણ થતાં વૃક્ષો, પર્વ અને જલના દુર્ગ-દુર્ગમ્ય સ્થાનમાં તેઓ વસવા લાગ્યા.
*सोत्सेधवप्रकारं च, सर्वतः परिखावृतम् ॥ योजनार्वार्द्धविष्कम्भ-मष्टभागायतं पुरम् । प्रागुदप्रवणं शस्तं, शुद्धवंशबहिर्गमम् ॥ तदर्द्धन तथा खेटं, तत्पादेन च खर्वटम् । न्यूनं द्रोणीमुखं तस्मा-दष्टभागेन चोच्यते । प्राकारपरिखाहीनं, पुरं खर्वटमुच्यते । शाखानगरकं चान्य-न्मन्त्रिसामन्तभुक्तिमत् ॥ तथा शूद्रजनप्रायाः स्वसमृद्ध कृषीवलाः । क्षेत्रोपभोग्यभूमध्ये, वसतिमिसंज्ञिता ॥ अन्यस्मान्नगरादेर्या, कार्यमुद्दिश्य मानवैः । क्रियते वसतिः सा वै, विज्ञेया वसतिर्नरैः ॥ दुष्टप्रायो विना क्षेत्रः, परभूमिचरो बली । ग्राम एव द्रमीसंज्ञो, राजवल्लभसंश्रयः ॥ शकटारूढभाण्डैश्च, गोपालैविपणं विना । गोसमूहैस्तथा घोषो, यत्रेच्छाभूमिकेतनः ॥
(मा० पु० अ० ४६ । ४३ थी ५०)