SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः । न्पुद्गलानादत्त इति । कायवाङ्मनःप्राणापानाः पुद्गलानामुपकारः । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यामः । तज्जन्म। तच्च त्रिविधम् । तद्यथा सम्मूर्छनग पाता जन्म ॥ ३२ ॥ सम्मूर्छनं गर्भ उपपात इत्येतत्रिविधं जन्म ॥३२॥ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥३३॥ ___ संसारे जीवानामस्य त्रिविधस्य जन्मन एताः सचित्तादयः सप्रतिपक्षा मिश्राश्चैकशो योनयो भवन्ति । तद्यथा । सचिर्ता चित्ता सचित्ताचित्ता शीता उष्णां शीतोष्णा संवृत्ता विवृत्ती १ अ. ८ सू. २५. २ गर्भसामग्री विना समुद्भूतस्वरूपत्वं संमूर्छनस्य लक्षणम् । लोकत्रये यथायोनं देहावयवविरचनरूपत्वं वा । ३ शुक्रशोणितसंमीलनाधारप्रदेशवत्त्वं गर्भस्य लक्षणम्।। ४ क्षेत्रप्राप्तिमात्रनिमित्तकं यज्जन्म तद्रूपत्वम् । गर्भसंमूर्छनप्रकारराहित्येन जायमानत्वं वा। ५ "यु" मिश्रणे, युवान्त तेजसकार्मणशरीरवन्तः सन्तः औदारिकादिशरीरप्रायोग्यपुद्रलस्कन्धसमुदयेन मिश्रीभवन्त्यस्यामिति योनिरुत्पत्तिस्थानम् । ६ जीवप्रदेशैः सहान्योन्यानुगमस्वीकृतजीवदेहादिरूपं यज्जन्तूत्पत्तिस्थानं तत् सचित्ताया लक्षणम् । जीवप्रदेशैः संबन्धरूपत्वं वा । ७ शुष्ककाष्ठादिरूपं यज्जन्तूत्पत्तिस्थानं तत् । सर्वथा जीवप्रदेशसंबन्धरहितत्वं वा अचित्ताया लक्षणम् । . ८ उभयसंबन्धरहितत्वं सचित्ताचित्तालक्षणम् । ९ शीतस्पर्शवत्त्वे सति जन्तूत्पत्तिस्थानत्वं शीतयोनेर्लक्षणम् । १० उष्णस्पर्शवत्त्वे सति जन्तूत्पत्तिस्थानरूपत्वमुष्णयोनेलक्षणम् । ११ शीतोष्णपरिणामत्वे सति जन्तूत्पत्तिस्थानरूपत्वं शीतोष्णयोनेलक्षणम् । १२ दिव्यशय्यादिवद्वस्त्राद्यावृतस्थानरूपत्वं संवृतयोनेर्लक्षणम् । जन्तूत्पत्त्याधार• वत्त्वे सति अनुपलक्ष्यमाणस्थानविशेषरूपत्वं वा ।। १३ जन्तूत्पत्त्याधारवत्त्वे सति स्पष्टमुपलक्ष्यमाणस्थानविशेषरूपत्वं विवृतयोने लक्षणम् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy