SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥२९॥ जात्यन्तरसंक्रान्तौ संसारिणो जीवस्य विग्रहवती चाविग्रहा च गतिर्भवति उपपातक्षेत्रवशात् । तिर्यगूलमधश्च माक् चतुर्थ्य इति । येषां विग्रहवती तेषां विग्रहाः प्राक् चतुभ्यॊ भवन्ति । अविग्रहा एकविग्रहा द्विविग्रहा त्रिविग्रहा इत्येताश्चतुःसमयपराश्चतुर्विधा गतयो भवन्ति । परतो न संभवन्ति । प्रतिघाताभावाद्विग्रहनिमित्ताभावाच्च । विग्रहो वक्रितं विग्रहोऽवग्रहः श्रेण्यन्तरसंक्रान्तिरित्यनान्तरम् । पुद्गलानामप्येवमेव ॥ २९॥ शरीरिणां च जीवानां विग्रहवती चाविग्रहवती च प्रयोगपरिणामवशात् । न तु तत्र विग्रहनियम इति । अत्राह । अथ विग्रहस्य कि परिमाणमिति । अत्रोच्यते । क्षेत्रतो भाज्यम् । कालतस्तु १ उपपातक्षेत्रं यत्र जन्म प्रतिपत्स्यते तस्य वशः आनुलोम्यमनुकूलता । तस्मात्कारणात् । - २ यस्योपपातक्षेत्रं समश्रेणिव्यवस्थितमुत्पित्सोः प्राणिनः स ऋज्वायतां श्रोणमनुत्पत्योत्पद्यते तत्रैकेन समयेन वक्रमकुर्वाणः कदाचित्तदेवोपपातक्षेत्र विश्रेणिस्थं भवति । तदैकविग्रहा द्विविग्रहा त्रिविग्रहा चेति तिस्रो गतयो निष्पद्यन्ते । आकाशप्रदेशश्रेणीलिखित्वा प्रत्यक्षीक्रियन्ते । - ३ सिद्धमानगतेरेव प्रतिघाताभावः । प्रतिघातकं हि कर्म तदभावादित्यर्थः । तथा जन्तुना एकविग्रहया गत्या यत्स्थानं यातव्यं तदसौ समयद्वयेनैव प्राप्नोति । उपपातक्षेत्रवशात् न ततोऽपि श्रेण्यन्तरमाक्रामयतीत्यतो विग्रहनिमित्ताभावादुच्यते । विग्रहनिमित्त उपपातक्षेत्रवशः । इत्येवं द्वित्रिविग्रहयोर्योजनीयम् । ४ क्षेत्रापेक्षया ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy