________________
सभाष्यतस्वार्थाधिगमसूत्रेषु
.
११
समनस्कामनस्काः ॥११॥ समासतस्ते एव जीवा द्विविधा भवन्ति समनस्काश्च अमनस्काश्च । तान्परस्तावक्ष्यामः॥ ११ ॥
संसारिणस्त्रसस्थावराः ॥ १२ ॥ संसारिणो जीवा द्विविधा भवान्ति त्रसाः स्थावराश्च॥१२॥ तत्र -
पृथिव्यब्वनस्पतयः स्थावराः ॥ १३ ॥ पृथिवीकायिका अप्कायिका वनस्पतिकायिका इत्येते त्रिविधाः स्थावरा जीवा भवन्ति । तत्र पृथिवीकायोऽनेकविधः शुद्धपृथिवीशर्करावालुकादिः । अप्कायोऽनेकविधो हिमादिः । वन स्पतिकायोऽनेकविधः शैवालादिः ॥१३॥
तेजोवायू हीन्द्रियादयश्च त्रसाः ॥ १४ ॥ तजाकायिका अङ्गारादयः। वायुकायिका उत्कलिकादयः। द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया इत्येते त्रसा भवन्ति । संसारिणस्त्रसाः स्थावरा इत्युक्ते एतदुक्तं भवति मुक्ता नैव त्रसा नैव स्थावरा इति ॥ १४ ॥
पञ्चेन्द्रियाणि ॥ १५ ॥ पञ्चेन्द्रियाणि भवन्ति । आरम्भो नियमार्थः षडादिौतषे१ मनसा सहितं समनस्कम् (२-२५)।
२ प्रसन्ति अभिसन्धिपूर्वकं वा ऊर्ध्वमस्तिर्यक्षु चलन्तीति त्रसाः। प्रसा द्विविधाः सूक्ष्मत्रसस्थूलत्रसभेदेन । प्रसनामकर्मोदयात् चरन्ति गच्छन्ति ते सूक्ष्मप्रसाः । स्थावरनामकर्मोदयात् ये चरन्ति गच्छन्ति ते स्थूलत्रसाः ।
३ तिष्ठतीति स्थावरः ।
४ 'उक्कलिया मण्डलिया गुञ्जा घणवायसुद्धवाया य । वायर वारविहाणा पञ्चविहा वाणया एए ॥१॥' (आचारांगश्रु. स्कं. १ अ. १ उ. ७) स्थित्वा स्थित्वा उत्कलिकाभियों वाति स उत्कलिकावातः । मण्डलिकावातस्तु वातोलीरूपः । गुञ्जा भंभा तद्वत् गुञ्जनीयो वाति स गुञ्जावातः । घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पो मन्दस्तिमितः शीतकालादिषु शुद्धवातः ।
५ उपात्तेन्द्रियपञ्चकव्यतिरेकेण यावन्ति परैरभ्युपेयन्ते सर्वेषामत्र प्रतिषेधः ।