________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ...
४०
ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥ ४ ॥
ज्ञानं दर्शनं दानं लाभो भोग उपभोगो वीर्यमित्येतानि च नव क्षायिका भावा भवन्तीति ॥ ४ ॥ ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्य
क्त्वचारित्रसंयमासंयमाश्च ॥५॥ ज्ञानं चतुर्भेदं मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यायज्ञानमिति । अज्ञानं त्रिभेदं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमिति । दर्शनं त्रिभेदं चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनमिति । लब्धयः पञ्चविधा दानलब्धिर्लभलाब्धि गलब्धिरुपभोगलब्धिर्यिलब्धिारीत। सम्यक्त्वं चारित्रं संयमासंयम इत्येतेऽष्टादश क्षायौपशमिका भावा भवन्तीति ॥५॥
१ अ. ७ सू. ३३ २ भुज्यते सकृदुपयुज्यत इति भोगः आहारमाल्यादिः। ३ उपेत्य अधिकं पुनरुपयुज्यमानतया भुज्यते इत्युपभोगः ।
४ विशेषेण ईरयति प्रवर्तयति आत्मानं तासु तासु क्रियासु इति वीर्यम् पराक्रम इत्यर्थः।
__ ५ चक्षुषा दर्शनमुपलब्धिः सामान्यार्थग्रहणं स्कन्धावारोपयोगवत् तदर्हजातबालदारकनयनोपलब्धिवद्वा व्युत्पन्नस्यापि अचक्षुर्दर्शनं शेषन्द्रियैः श्रोत्रादिभिः सामान्यार्थग्रहणम् । अवधिहगावरणक्षयोपशमनाद्विशेषग्रहणविमुखोऽवधिदर्शनमित्युच्यते । नियमतस्तु तत्सम्यग्दृष्टिस्वामिकम् एवमेतन्त्रिविधमपि दर्शनावरणकर्मणः (८-८) क्षयोपशमादुपजायत इति ।
६ अ. ६ सू. २०