________________
अथ द्वितीयोऽध्यायः।
अत्राह । उक्तं भवता जीवादीन तत्त्वानीति । तत्र को जीवः कथं लक्षणो वति । अत्रोच्यतेऔपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्व
मौदयिकपारिणामिकौ च ॥ १॥ १ औपशमिकः २ क्षायिकः ३क्षायोपशामिकः ४ औदयिकः ५ पारिणामिक इत्येते पञ्च भावा जीवस्य स्वतत्त्वं भवन्ति ॥ ५ ॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥
एते औपशमिकादयः पञ्च भावा द्विनवाष्टादशैकविंशतित्रिभेदा भवन्ति । तद्यथा । औपशमिको द्विभेदः क्षायिको नवभेदः क्षायोपशमिकोऽष्टादशभेदः औदयिक एकविंशतिभेदः पारिणामिकस्त्रिभेद इति । यथाक्रममिति येन सूत्रक्रमेणात ऊर्च वक्ष्यामः ॥ २॥
सम्यक्त्वचारित्रे ॥ ३ ॥ सम्यक्त्वं चारित्रं च द्वावौपशमिको भावौ भवत इति ॥३॥
१ अत्र घूणाक्षरन्यायात्पारिणामिकभावः-न खलु घूणाख्यजन्तुवेधितशुष्ककाष्ठसूक्ष्मचूर्णकणसमुदायाधःपतनस्वयं परिणताक्षरस्य कश्चिल्लेखको वर्तत इति । रूपान्तरपरिणमनं ह्युदयः स च परमार्थतः पुद्गलेष्वेव, उपचारात्तु जीवेष्वपीति यतो हि कदाचित्परमाणुरेकगुणकृष्णवर्णपरिणतो भूत्वा द्विगुणकृष्णिमपरिणतः स्यात् । एकगुणत्वाद् द्विगुणत्वं रूपान्तरमेव इत्येवमन्यत्रापि परिणामः षड्द्रव्येऽपि ।
२ स्वतत्त्वं-स्वभावः । ३ सम्यक्त्वं-तत्त्वरुचिः । सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणम् ।