________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु - ३४ ॥ आद्यशब्दौ द्वित्रिभेदौ ॥ ३५॥ आद्य इति सूत्रक्रमप्रामामाण्यान्नैगममाह । स विभेदो देशपरिक्षेपी सर्वपरिक्षेपी चेति । शब्दस्त्रिभेदः साम्पतः समाभिरूढ एवम्भूत इति ॥
अत्राह । किमेषां लक्षणमिति । अत्रोच्यते । निगमेषु येऽभिहिताः शब्दास्तेषामर्थः शब्दार्थपरिज्ञानं च देशसमग्रग्राही नैगमः । अर्थानां सवैकदेशसङ्ग्रहणं सङ्ग्रहः । लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः । सतां साम्पतानामर्थानामभिधानपरिज्ञानमूजुसूत्रः । यथार्थाभिधानं शब्दः । नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रत्ययः साम्प्रतः । सत्स्वर्थेष्वसङ्क्रमः समाभिरूढः। व्यञ्जनार्थयोरेवम्भूत इति ॥
__ अत्राह । उद्दिष्टा भवता नैगमादयो नयाः। तन्नया इति कः पदार्थ इति । नयाः प्रापकाः कारकाः साधका निवर्तका निर्भासका उपलम्भका व्यञ्जका इत्यनान्तरम् । जीवादीन्पदार्थानयन्ति प्राप्नुवन्ति कारयन्ति साधयन्ति निवर्तयन्ति निर्भासयन्ति उपलम्भयन्ति व्यञ्जयन्तीति नयाः ॥ ___अत्राह । किमेते तन्त्रान्तरीया वादिन आहोस्वित्स्वतन्त्रा एव चोदकपक्षग्राहिणो मातिभेदेन विप्रधाविता इति । अत्रोच्यते । नैते तन्त्रान्तरीया नापि स्वतन्त्रा मतिभेदेन विप्रधाविताः । ज्ञेयस्य त्वर्थस्याध्यवसायान्तराण्येतानि । तद्यथा । घट इत्युक्ते योऽसौ चेष्टाभिनित्त ऊर्ध्वकुण्डलौष्ठायतवृत्तग्रीवोऽधस्तात्परिमण्डलो जला
१ चोदको दुरुक्तादिसूचकस्तस्य पक्षो विषयस्तं चोदकपक्षं ग्रहीतुं शीलमेषामिति चोदकपक्षग्राहिणः । मतिभेदः बुद्धिभेदः । तेन विप्रधाविता अयथार्थनिरूपका इति यावत् ।