________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
२६
च । अन्यथा ह्यनिबद्धमङ्गोपाङ्गशः समुद्रमतरणवद्दुरध्यवसेयं स्यात् । एतेन पूर्वाणि वस्तूनि प्राभृतानि प्राभृतमाभृतानि अध्ययनान्युद्देशाश्च
व्याख्याताः ।
अत्राह । मतिश्रुतयोस्तुल्यविषयत्वं वक्ष्यति । द्रव्येष्वंसर्वपर्यायेष्विति । तस्मादेकत्वमेवास्त्विति । अत्रोच्यते । उक्तमेतत् साम्प्रतकालविषयं मतिज्ञानं श्रुतज्ञानं तु त्रिकालविषयं विशुद्धतरं चेति । किं चान्यत् । मतिज्ञानमिन्द्रियानिन्द्रियनिमित्तमात्मनोज्ञस्वाभान्यात्पारिणामिकम् । श्रुतज्ञानं तु तत्पूर्वकंमाप्तोपदेशाद्भवतीति | २० | द्विविधोऽवधिः ॥ २१ ॥
भवप्रत्ययः क्षयोपशमनिमित्तश्च ॥ २१ ॥
१ निश्चेतुमशक्यमित्यर्थः ।
प्राभृतानि
२ पूर्वाणि-उत्पादपूर्वादीनि ( २-४९ ), वस्तूनि - तदंशाः, वस्त्वंशाः, प्राभृतप्राभृतानि - प्राभृतांशाः, अध्ययनानि - ततोऽल्पतराणि, उद्देशका:ततोऽल्पतराः । अ. २ सू. ४९.
३ अ. १ सू. २७
४ अ. १ सू- २७
५ जानातीति ज्ञः । ज्ञत्वमेव स्वाभाव्यं ज्ञस्वाभाव्यमात्मरूपता । तस्मात् ।
६ सर्वकालवर्ति न कदाचित्संसारे पर्यटत् एतद् भ्रष्टं यतो निगोदजीवानामपि अक्षरस्यानन्तभागो नित्योद्घाट इत्यागमः । अतः पारिणामिकम् । एकशरीरस्था अनन्ता जीवा निगोदजीवाः ।
७ मतिज्ञाने सति भवति नासतीत्यर्थः ।
८ भवः प्रत्ययो निमित्तकारणं यस्य स तथा । भवनिमित्तकं भवहेतुकं जन्मनः - प्रभृति जायमानमित्यर्थः । अ. १ सू. २२.
९ अयमेव गुणनिमित्त इत्यभिधीयते ।