________________
प्रथमोऽध्यायः। अत्राह । गृणीमो मतिश्रुतयो नात्वम् । अथ श्रुतज्ञानस्य द्विविधमनेकद्वादशविधमिति किंकृतः प्रतिविशेष इति । अत्रोच्यते । वक्तृविशेषाद् द्वैविध्यम् । यद्भगवद्भिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरहद्भिस्तत्स्वाभाव्यात्परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाग्बुद्धिसंपन्नैर्गणधरैदृब्धं तदङ्गप्रविष्टम् । गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धागमैः परमप्रकृष्टवाअतिशक्तिभिराचार्यैः कालेसंहननायुर्दोषादल्पशक्तीनां शिष्याणामनुग्रहाय यत्प्रोक्तं तदङ्गबाह्यमिति सर्वज्ञप्रणीतत्वादानन्त्याच ज्ञेयस्य श्रुतज्ञानं मातिज्ञानान्महाविषयम् । तस्य च महाविषयत्वात्तांस्तानर्थानधिकृत्य प्रकरणसमाप्त्यपेक्षमङ्गोपाहुनानात्वम् । किं चान्यत् । सुखग्रहणधारणविज्ञानापोहप्रयोगार्थ
१ किंकृतः-केन कृतः । २ अ. ६ सू. १२.
३ आप्तागमानन्तरागमपरम्परागमभेदात्त्रिविधो ह्यागमः। आप्तागमो मूलपुरुषप्ररूपित उच्यते अनन्तरागमस्तु द्वितीयपुरुषगृहीत उच्यते अर्हतां द्वितीयपुरुषा गणधरा एव भवन्ति । परम्परापरिपाटीत्यर्थः । सा च तृतीयपुरुषादिषु शेया यथा गणधराणां द्वितीयपुरुषा गणधरशिष्याः स्युः अर्हतां त्वेते परम्परागोचरास्तृतीयपुरुषा इत्यर्थः।
४ दृब्धं कथितम् । ५ कालदोषात्-कालस्य दुःषमाभिधानस्य स्वभावात्पुरुषा अल्पशक्तयो भवन्ति ।
६ यनिमित्तकदृढतमादिभेदभिन्नास्थिबन्धनरूपविशेषो भवति तद्रूपत्वं संहननस्य लक्षणम् ।
७ आयुर्जीवितं तदल्पम् । यः सर्वचिरं जीवेत्स वर्षशतमिति । ८ महाविषयं-अनेकार्थपरिच्छेदि ।
९ तीर्थकरादिनामकर्मोदयवर्तितीर्थकरादिना प्रोक्तरूपत्वं, अङ्गाख्यनुतस्य लक्षणम् । तादृशाङ्गार्थानुवादित्वमुपाङ्गस्य लक्षणम् उपाङ्गानि द्वादश । राजप्रश्नीयादीनि ।