SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ समाप्यतस्त्रार्थाधिगमसूत्रेषु २४ कायव्युत्सर्गः प्रत्याख्यानं दशवैकालिकं उत्तराध्यायाः देशाः कल्पव्यवहारौ निशीथमृषिभाषितान्येवमादि ॥ अङ्गमविष्टं द्वादशविधम् । तद्यथा । आचारः सुत्रकृतं स्थानं समवायः व्याख्याप्रज्ञप्तिः ज्ञातधर्मकथा उपासकाध्ययनदशाः अन्तकृतद्दशाः अनुत्तरौपपातिकदशाः प्रश्नव्याकरण विपाकसूत्रं दृष्टिपात इति । अत्राह । मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । अत्रो - च्यते । उत्पन्नविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम् । श्रुतज्ञानं तु त्रिकाले विषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकम् ॥ १ कृतस्य पापस्य यत्र स्थानमा ध्यानरूपकायत्यागेन विशुद्धिराख्यायते सकायन्युत्सर्गः । २ स्वेच्छाप्रवृत्तिप्रतिकूलतया मर्यादया विवक्षितकालादिमानया आख्यानं प्रकथनं प्रत्याख्यानम् निवृत्तिद्वारेण प्रतिज्ञाकरणं । एतैः सामायिकादिभिरध्ययनैरावश्यकश्रुतस्कन्ध उक्तः । ३ विकालेनापराह्णलक्षणेन निर्वृत्तं वैकालिकं दशाध्ययननिर्माणं च तद्वैकालिकं च मध्यपदलोपाद्दशवैकालिकम् । शय्यंभत्रसूरिकृतः स्वनामख्यातः श्रुतग्रन्थः । ४ आचारात्परतः पूर्वकाले यस्मादेतानि पठितवन्तो यतयस्तेनोत्तराध्ययनानि । ५ पूर्वेभ्य आनीय संघसंततिहिताय स्थापितान्यध्ययनानि दशा उच्यन्ते, दशा इति व्यवस्थावचनः शब्दः काचित्प्रतिविशिष्टावस्था यतीनां यासु वर्ण्यते ता दशा इति । ६ आभवत्प्रायश्चित्तदानप्रायश्चित्तयोः कल्पनाद्भेदनाद्वयवहरणाद्दानाच्चः कल्पव्यवहारौ । ७ उभयविधप्रायश्चित्तज्ञापकताया उभयत्र पर्याप्तत्वाद् द्वित्वविश्रान्तपदाभिधानं निशीथमप्रकाशं सूत्रार्थभ्याम् । ८ ऋषिभाषितानि - प्रत्येकबुद्धादिप्रणीतानि ( प्रत्येकबुद्धा: - प्रतीत्येकं किश्चिदृषभादिकमनित्यतादिभावनाकारणं वस्तु बुद्धा: बुद्धवन्तः परमार्थमिति ) कापिलीया दीनि । ९. वर्तमानभूतभविष्यत्कालविषयम् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy