________________
सभाष्यतस्वार्थाधिगमसूत्रेषु १८ थमेतदिति । अत्रोच्यते । सर्वाण्येतानि मतिश्रुतयोरन्तभूतानीन्द्रियार्थसनिकर्षनिमित्तत्वात् । किं चान्यत् । अप्रामाणान्येव वा । कुतः। मिथ्यादर्शनपरिग्रहाद्विपरीतोपदेशाच्च । मिथ्यादृष्टेहि मतिश्रुतावधयो नियतमज्ञानमेवेति वक्ष्यते । नयवादान्तरेण तु यथा मातश्रुतविकल्पजानि भवन्ति तथा परस्ताद्वक्ष्यामः ॥ १२ ॥ मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम्।१३।
- मतिज्ञानं, स्मृतिज्ञानं, संज्ञाज्ञानं, चिन्ताज्ञानं, तथा आभिनिबोधिकज्ञानमित्यनन्तरम् ॥ १३ ॥
॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४॥ तदेतन्मतिज्ञानं द्विविधं भवति । इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च । तत्रेन्द्रियनिमित्तं स्पर्शनादीनां पञ्चानां स्पर्शादिषु पञ्चस्वेवं स्वविषयेषु । अनिन्द्रियनिमित्तं मनोवृत्तिरोधज्ञानं च ॥१४॥
॥ अवंग्रहहापा(वा)यधारणाः ॥ १५ ॥ तदेतन्मतिज्ञानमुभयनिमित्तमप्येकशश्चतुर्विधं भवति । तद्यथा। १ अवग्रहः २ ईहा ३ अपायः ४ धारणा चेति ।
तत्राव्यक्तं यथास्वमिन्द्रियैर्विषयाणामालोचनावधारणमवग्रहः । अवग्रहो ग्रहणमालोचनमवधारणमित्यनान्तरम् ॥ अवगृहीसे विषयार्थैकदेशाच्छेषानुगमनं निश्चयविशेषजिज्ञासा ईहा । ईहा जहा तर्कः परीक्षा विचारणा जिज्ञासेत्यनान्तरम् ॥ अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणाध्यवसायापनोदोऽपायः ।
१ अ. १ सू. ३२ २ अ. १ सू. ३५ भाष्ये । १ अ. २ सू. २० ४ अस्मन्मुद्रापितप्रमाणमीमांसायाम् १-१-२७,२८,२९,३० ।