________________
प्रथमोऽध्यायः।
अपायोऽपगमः अपनोदः अपव्याधः अपेतमपगतमपविद्धमपनुत्तामत्यनान्तरम् ॥ धारणा प्रतिपत्तिर्यथास्वं मत्यवस्थानमवधारणं च । धारणा प्रतिपत्तिरवधारणमवस्थानं निश्चयोऽवगमः अवबोध इत्य नर्थान्तरम् ॥ १५॥ ॥ बहुबहुविधक्षिप्रानिश्रितानुक्तध्रुवाणां सेतराणाम् ॥१६॥
__ अवग्रहादयश्चत्वारो मतिज्ञानविभागा ऐषां बह्वादीनामर्थानां सेतराणां भवन्त्येकशः । सेतराणामिति सप्रतिपक्षाणामित्यर्थः । बह्ववगृह्णाति अल्पमवगृह्णाति बहुविधमवगृह्णाति एकविधमवगृह्णाति । क्षिप्रमवगृह्णाति चिरेणावगृह्णाति । अनिश्रितमवगृह्णाति निश्रितमवगृह्णाति । अनुक्तमवगृह्णाति उक्तमवगृह्णाति । ध्रुवमवगृणाति अध्रुवमवगृह्णाति । इत्येवमीहादीनामाप विद्यात् ॥ १६ ॥
१अवग्रहादयः प्रागत्र निरूपितस्वरूपाः (१.१५) मूलभेदतश्चत्वार इति क्षयोपशमवैचित्र्यात्तु नानाभेदास्त एव भवन्तीति मत्वा चत्वार इत्याह । मतिज्ञानस्य च प्रकृतत्वात् तद्भेदा एत इति मतिज्ञानविभागा इत्याह (अवग्रहादयः ए ) तेऽवग्रहादयः, एषां सूत्रोपन्यस्तानां बहवादीनां षण्णाम् अथानाम अर्यमाणानामित्यर्थः बहूवादीनां षण्णामर्थानां सेतराणाञ्च तेऽवग्रहादयो ग्राहका इत्यर्थ इत्याह सेतराणां भवन्तीति । एकश इति च एकैकस्य बह्वादेरर्थकलापस्य सेतरस्य ग्राहका इति एकैकोऽवग्रहादिरेकशः, सेतर इत्यस्य चार्थो नैवं ग्राह्यः बहोरर्थस्य क्षिप्रार्थ इतर इति, शक्यं वक्तुमेवं बह्वादीनामनिश्रितादिरितर इति एतन्निरासायाह-सेतराणां, सप्रतिपक्षाणामित्यर्थः । एतत्कथयति इतरशब्दस्य विरोधी योऽर्थः स वाच्यो भवति बवर्थस्य च स्तोकार्थो विरोधी प्रतिपक्ष इत्येवं शेषाणां प्रतिपक्षता शेया एवं सम्बन्धं लगयित्वाऽर्थ कथयति
बह्वगृह्णाति अल्पमवगृह्णाति बहुविधमवगृह्णाति एकविधमवगृह्णाति
बह्वगृहणाति इत्यादिना, ननु चावग्रहादयः प्रथमान्ताः श्रुताः पूर्वसूत्रे, (१-१५) बवादयश्चेव षष्ठयन्ता इति तत्रैवमर्थकथनं युक्तं बहोरर्थस्यावग्रहः अल्प