________________
__- प्रथमोऽध्यायः। मित्येतन्मूलविधानतः। पश्चविधं ज्ञानम् । प्रभेदास्त्वस्य पुरस्ताद्वक्ष्यन्ते ॥९॥
॥ तत्प्रेमाणे ॥ १०॥ तदेतत्पश्चविधमपि ज्ञानं वे प्रमाणे भवतः परोक्षं प्रत्यक्षं च॥१०॥
॥ आये परोक्षम् ॥ ११॥ आदौ भवमाद्यम् । आये सूत्रक्रमप्रामाण्यात् प्रथमद्वितीये शास्ति । तदेवमाये मतिज्ञानश्रुतज्ञाने परोक्षं प्रमाणं भवतः । कुतः । निमित्तापेक्षत्वात् । अपायसद्व्यतया मतिज्ञानम् । 'तदिन्द्रियानिन्द्रियनिमित्तम्' इति वक्ष्यते ॥ तत्पूर्वकत्वात्परोपदेशजत्वाच्च श्रुवज्ञानम् ॥ ११ ॥
॥ प्रत्यक्षमन्यत् ॥ १२ ॥ मातश्रुताभ्यां यदन्यत् त्रिविधं ज्ञानं तत्प्रत्यक्षं प्रमाणं भवति । कुतः । अतीन्द्रियत्वात् । प्रमीयन्तेऽर्थास्तैरिति प्रामाणानि । अत्राह । इह अवधारितं द्वे एव प्रमाणे प्रत्यक्षपरोक्षे इति । अनुमानोपमानागमार्थापत्तिसम्भवाभावानपि च प्रमाणानीति केचिन्मन्यन्ते । तत्क
१ अ. १ सू. १५,२०,२१,२४, अ. १० सू. १. २ अस्मन्मुद्रापितप्रमाणमीमांसायाम् १-१-१.
३ धर्मित्वेनोपात्तं यन्मतिज्ञानं तदपायो निश्चयः सद्र्व्याण शुद्धदलिकानि सतया तद्भावेन सद्व्यानुगतोऽपायो धर्मित्वेनोपात्तं इत्यर्थः ।
४ अ. १ सू. १४.
५ 'चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं । तद्वैतं पारमर्षः सहितमुपमया तत् त्रयं चाक्षपादः ॥ अर्थापत्त्या प्रभाकृत् वदति स निखिलं मन्यते भट्ट एतत् । साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥१॥' अत्र सम्भवतिह्यादिकं प्रमाणमधिकमिति पौराणिकाः ।