________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
८ चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः ॥ यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवो देवताप्रतिकतिवदिन्द्रो , रुद्रः, स्कन्दो, विष्णुरिति ॥ द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव उच्यते । अथवा शून्योऽयं भङ्गः । यस्य ह्यजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात् । अनिष्ट चैतत् ॥ भावतो जीवा औपैशमिकक्षायिकतायोपैशमिकौदैयिकपारिणामिकभावयुक्ता उपयोगलक्षणाः संसारिणो मुक्ताश्च द्विविधा वक्ष्यन्ते.। एवमजीवादिषु सर्वेष्वनुगन्तव्यम् ।
१ जीवादीनां स्वरूपानुभवं प्रत्यभिमुखीभावरूपत्वं पारिणामिकस्य लक्षणम् ।
२ द्रव्यजीवविकल्पोऽयं भङ्गो न सम्भवति । मृत्पिण्डो द्रव्यघट इत्यादौ भावकारणतायामेव द्रव्यपदप्रवृत्तिनिमित्तत्वदर्शनात् । उक्तप्रकारेण प्रयोगाभावात्तत्र निषिद्धलक्षणापत्तेः ।
३ भव्यत्वं सिद्धिगमनयोग्यत्वम् । ४ प्रदेशविपाकोत द्विविधकर्मोदयनिरोधः-उपशमः । तजन्यो भाव औपशमिकः । ५ कर्मणां सर्वथा क्षये सति प्रादुर्भवन् क्षायिको भावः । ६ क्षयोपशमाभ्यां पूर्वोक्ताभ्यां जायमानः क्षायोपशमिकः । ७ कर्मोदयाजायमानः पर्याय औदायको भावः ।।
८ परिणमनं परिणामो जीवत्वाद्याकारेण यद्भवनं स पारिणामिकः । ९ ज्ञानदर्शनयोः सम्यक् स्वविषयकसीमानुल्लङ्घनेन धारणरूपत्वम् बाह्याभ्यन्तरनिमित्तकत्वे सति आत्मनो यथायोगं चैतन्यानुकारिपरिणामविशेषरूपत्वं वा उपयोगस्य लक्षणम् ।
१० अ. २ सू. १०
११ अजीव इति नाम यस्य क्रियते स नामाजीवः । स्थापनाजीवः काष्ठादिन्यस्तः, धर्मास्तिकायादेरपि (५-१) स्थापना स्मारकलिप्याकारेणाभिप्रायिकी भवत्येव । द्रव्याजीवो गुणादिवियुतो बुद्धिस्थापितः । भावाजीवो गत्याद्युपग्रहकारी धर्मादिः (५-- १७, ५--१८, ५--१९)। २ द्रव्यास्रव आत्मसमवेताः पुद्गलाः अनुदिता रागादिपरिणामेन । भावास्रवस्तु त एवोदिताः । ३ द्रव्यबन्धो निगडादिः । भावबन्ध: प्रकृत्यादिः । ४ द्रव्यसंवरोऽपिधानम् , भावसंवरो गुप्त्यादिपरिणामापन्नो (७--६) जीवः । ५ द्रव्यनिर्जरा मोक्षाधिकारशून्या ब्रीह्यादीनां भावनिर्जरा कर्मपरिशाटः सम्यरज्ञानाद्युपदेशानुष्ठानपूर्वकः ।