________________
सभाष्यतत्वार्याधिगमसूत्रेषु
४ एकमपि तु जिनवचनाचस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः ॥ २७ ॥ तस्मात्तत्मामाण्यात् समासतो व्यासतश्च जिनवचनम् । श्रेय इति निर्विचारं ग्राह्य धार्यं च वाच्यं च ॥२८॥ न भवति धर्मः श्रोतुः सर्वस्यैकोन्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ॥ २९॥ श्रममविचिन्त्यात्मगतं तस्माच्छ्यः सदोपदेष्टव्यम् । आत्मानं च परं च हि हितोपदेष्टानुगृह्णाति ॥ ३०॥ नर्ते च मोक्षमार्गाद्धितोपदेशोऽस्ति जगति कृत्लेजस्मन् । तस्मात्परमिममेवेति मोक्षमार्ग प्रवक्ष्यामि ॥ ३१ ॥
१ 'करोमि भदन्त ! सामायिकमित्येतावतैव पदेनं भावतः सुगृहीतेनानन्तकालेन अनन्ताः सिद्धा' इत्युक्तं प्रवचने, उदाहरणमानं तुषमाषैः स्वाध्याय इति ।
२ एकान्ततः-निश्चयेन ।