________________
प्रथमोऽध्यायः। मोहादीनि निहत्याशुभानि चत्वारि कर्माणि ॥ १७॥ केवलमधिगम्य विभुः स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम् ॥१८॥ द्विविधमनेकद्वादशविधं महाविषयममितर्गमयुक्तम् । संसारार्णवपारगमनाय दुःखक्षयायालम् ॥ १९ ॥ ग्रन्थार्थवचनपटुभिः प्रयत्नवद्भिरपि वादिभिर्निपुणैः। अनभिभवनीयमन्यैर्भास्कर इव सर्वतेजोभिः ॥ २० ॥ कृत्वा त्रिकरणशुद्धं तस्मै परमर्षये नमस्कारम् । पूज्यतमाय भगवते वीराय विलीनमोहाय ॥ २१ ॥ तत्त्वार्थाधिगमाख्यं बह्वर्थ संग्रहं लघुग्रन्थम् । वक्ष्यामि शिष्यहितमिममहहचनकदेशस्य ।। २२ ॥ महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य । कः शक्तः प्रत्यासं जिनवचनमहोदधेः कर्तुम् ॥ २३ ॥ शिरसा गिरिं बिभित्सेदुचिक्षिप्सेच स क्षितिं दोाम् । प्रतितीर्षेच्च समुद्र मित्सेच्च पुनः कुशाग्रेण ॥ २४ ॥ व्योम्नीन्, चिक्रमिषेन्मेरुगिरि पाणिना चिकम्पयिषेत् । गत्यानिलं जिगीषेच्चरमसमुद्रं पिपासेच्च ॥ २५ ॥ खद्योतकप्रभाभिः सोऽभिबुभुषेच्च भास्करं मोहात् । ५२॥ योऽतिमहाग्रन्थार्थं जिनवचनं संजिघृक्षेत ॥ २६ ॥ १ मोहादयः-मोहज्ञानदर्शनावरणान्तरायाः । २ तीर्थ-वर्तमानप्रवचनरूपं ग्रन्थम् । ३ अमिता असंख्या गमा मन्थानो नया वक्ष्यमाणास्तैर्युक्तम् ।
४ कायो वाक् मनश्चेति त्रीणि करणानि तैः शुद्धमकलकं, शुद्धानि वा त्रीण करणान्यास्मिन्निति त्रिकरणशुद्धम् । शारजग्धादि ज्ञापकात्तु निष्ठापरनिपातः ।
५ प्रत्यासः-संग्रहः । ६ मातुं गणयितुमिच्छेत् । ७ जिनवचनसंग्रहं कर्तुमिच्छेत् ।