SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ [२८] ५२ शेषास्त्रिवेदाः। ५३ औपपादिकचरमोत्तमदेहाः सङ्खयेय- ५२ औपपातिकचरमदेहोत्तमपुरुषासङ्खये... वर्षायुषोऽनपवायुषः। तृतीयोऽध्यायः। १ रत्नशर्करावालुकापङ्कधूमतमोमहातमः-. |१...............सप्ताधोऽधःपृथुतराः । प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः। २ तासु त्रिंशत्पञ्चविंशतिपश्चदशदशत्रिपञ्चो- २ तासु नरकाः । नैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम्। ३ नारका नित्याशुभतरलेश्यापरिणामदेह- ३ नित्याशुभतरलेश्या.... वेदनाविक्रियाः। ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीप- ७ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः । समुद्राः। १. भरतहैमवतहरिविदेहरम्यकहैरण्यवतै-/१० तत्र भरत....... रावतवर्षाः क्षेत्राणि। १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । १३ मणिविचित्रपार्श उपरि मूले च तुल्य विस्ताराः। १४ पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीक- पुण्डरीका हृदास्तेषामुपरि। १५ प्रथमो योजनसहस्रायामस्तदर्धवि__ष्कम्भो हृदः। १६ दशयोजनावगाहः। १७ तन्मध्ये योजनं पुष्करम् । १८ तदद्विगुणद्विगुणा ह्रदाः पुष्कराणि च । १९ तन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्ति बुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः। २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिका कान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाःसरितस्तन्मध्यगाः। २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः। २२ शेषास्त्वपरगाः। २३ चतुर्दशनदीसहस्रपरिवृत्ता गङ्गासि ध्वादयो नद्यः । २४ भरतः षडिशतिपञ्चयोजनशतविस्तारः षट् चैकोनविंशतिभागा योजनस्य। । xx xxx xxx xx x x x - xx xxx xxx xx x x x
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy