________________
[२९] २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षावि-
देहान्ताः ।
xxx xxxxx
xxx xx xxx
२६ उत्तरा दक्षिणतुल्याः ।। २७ भरतैरावतयोवृद्धिहासौ षट्समयाभ्या__ मुत्सर्पण्यवसर्पिणीभ्याम् । २८ ताभ्यामपरा भूमयोऽवस्थिताः। २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहा
रिवर्षकदैवकुरुवकः। ३० तथोत्तराः। ३१ विदेहेषु सङ्खयेयकालाः । ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवति
शतभागः। ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते । १७ .........परापरे...... ३९ तिर्यग्योनिजानां च ।
(१८ तिर्यग्योनीनां च ।
___ चतुर्थोऽध्यायः। २ आदितस्त्रिषु पीतान्तलेश्याः। । २ तृतीयः पीतलेश्यः । ___ x x
७ पीतान्तलेश्याः। ८ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः। । ८.........प्रवीचारा द्वयोर्द्वयोः । १२ ज्योतिष्काः सूर्यचन्द्रमसौ ग्रहनक्षत्र-|१३ .....................प्रकीर्ण
प्रकीर्णकतारकाश्च । । | तारकाः। १९ सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मो- |२० सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोक:त्तरलान्तवकापिष्ठशुक्रमहाशुक्रशतारसहस्रा- लान्तकमहाशुक्रसहस्रार............ रेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवे-/ यकेषु विजयवैजयन्तजयन्तापराजितेषु
सर्वार्थसिद्धे च । सर्वार्थसिद्धौ च । २२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । | २३ ............लेश्या हि विशेषेषु । २४ ब्रह्मलोकालया लौकान्तिकाः । २४ ............लोकान्तिकाः । २८ स्थितिरसुरनागसुपर्णद्वीपशेषाणां साग-२९ स्थितिः। रोपमत्रिपल्योपमार्द्धहीनमिताः । |३० भवनेषु दक्षिणार्धाधिपतीनां पल्योपमम
___ ध्यर्धम् । |३१ शेषाणां पादोने।
| ३२ असुरेन्द्रयोः सागरोपममधिकं च। २९ सौधर्मेशानयोः सागरोपमेऽधिके। ३३ सौधर्मादिषु यथाक्रमम् ।
३४ सागरोपमे।
३५ आधिके च ३० सानत्कुमारमाहेन्द्रयोः सप्त । ३६ सप्त सानत्कुमारे। ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिर- |३७ विशेषस्त्रिसप्तदशैकादशत्रयोदशपञ्चदशघिकानि तु।
भिरधिकानि च ।
X