SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ३ तृतीयं परिशिष्टम् । - प्रथमोध्यायः। सूत्राङ्कः। दिगम्बराम्नायीसूत्रपाठः । सूत्राङ्कः । श्वेताम्बराम्नायीसूत्रपाठः । १५ अवग्रहेहावायधारणाः । |१५ अवग्रहहापायधारणाः । २१ द्विविधोऽवधिः । २१ भवप्रत्ययोवधिदेवनारकाणाम् । . . |२२ भवप्रत्ययो नारकदेवानाम्। . २२ क्षयोपशमनिमित्तः षडिकल्पःशेषणाम्। २३ यथोक्तनिमित्तः. २३ ऋजुविपुलमती मनःपर्ययः । | २४........................पर्यायः । २८ तदनन्तभागे मनःपर्यायस्यः । | २९.....................पर्यायस्य। ३३ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढ-|३४...............सूत्रशब्दा. नयाः । वम्भूता नयाः। | ३५ आद्यशब्दौ द्वित्रिभेदौ। द्वितीयोऽध्यायः। ५ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्च भेदाः। ५......दर्शनदानादिलब्धयः......... सम्यक्त्वचारित्रसंयमासंयमाश्च । ...............................। १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः । १३ पृथिव्यव्वनस्पतयः स्थावराः। १४ द्वीन्द्रियादयस्त्रसाः। १४ तेजोवायू द्वीन्द्रियादयश्च त्रसाः । १९ उपयोगः स्पर्शादिषु । २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः। २१...............शब्दास्तेषामर्थाः ।। २२ वनस्पत्यन्तानामेकम् । २३ वाय्वन्तानामेकम् । २९ एकसमयाविग्रहा। ३० एकसमयोऽविग्रहः । ३० एकं द्वौ. त्रीन्वाऽनाहारकः । . ३१ एकं द्वौ वानाहारकः । ३१ सम्मछैनग पपादा जन्म । ३२ सम्मर्छगन पपाता जन्म। ३३ जरायुजाण्डजपोतानां गर्भः । ३४ जराय्वण्डपोतजानां गर्भः । ३४ देवनारकाणामुपपादः। ३५ नारकदेवानामुपपातः । ३७ परं परं सूक्ष्मम् । ३८ तेषां परं परं सूक्ष्मम् । ४० अप्रतीघाते । |४१ अप्रतिघाते। . . ४६ औपपादिकं वैक्रियकम् । ४७ वैक्रियमौपपातिकम् । ४८ तैजसमपि । ४९ शुभं विशुद्धमव्याघाति चाहाराकं - ४९.....................चतुर्दशपूर्वप्रमत्तसंयतस्यैव । । धरस्यैव। ..
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy