________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१७१ पञ्चानामेव कर्मप्रकृतीनामुदयादेते परीषहाः प्रादुर्भवन्ति । तद्यथा।ज्ञानावरणवेदनीयदर्शनचारित्रमोहनीयान्तरायाणामिति ॥९॥
सूक्ष्मसंपरायच्छद्मस्थवीतरागयोश्चतुर्दश ॥ १० ॥
सूक्ष्मसंपरायसंयते छद्मस्थवीतरागसंयते च चतुर्दश परीषहा भवन्ति क्षुत्पिपासाशीतोष्णदंशमशकचर्याप्रज्ञाज्ञानालाभशय्यावधरोगतृणस्पर्शमलानि ॥१०॥
एकादश जिने ॥ ११ ॥ एकादश परीषहाः संभवन्ति जिने वेदनीयाश्रयाः । तद्यथा ।
क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरीषहाः॥ ११ ॥
बादरसंपराये सर्वे ॥ १२ ॥ बादरसंपरायसंयते सर्वे द्वाविंशतिरपि परीषहाः संभवन्ति ॥ १२॥
अरतिपरीषहः । ८ स्त्रीपरीषहः । ९ चरणं चर्या ग्रामानुग्रामं विहरणात्मिका सैव परीषहः चयापरीषहः । १० निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च सप्रयोजनमस्या नैषेधिकी-स्मशानादिका स्वाध्यायादिभूमिः, निषद्येति यावत् सैव परीषहो नैषे. घिकीपरीषहः । ११ शय्यापरीषहः । १२ आक्रोशनमाक्रोशः असत्यभाषात्मकः, स एव परीषहः आक्रोशपरीषहः । १३ वधपरीषहः । १४ याञ्चापरीषहः । १५ अलाभपरीषहः १६ रागपरीषहः । १७ तृणस्पर्शपरीषहः । १८ जल्ल (मल ) परीषहः । १९ सत्कारपुरस्कारपरीषहः । २० प्रज्ञापरीषहः । २१ अज्ञानपरीषहः । २२ दर्शनं सम्यग्दर्शनं तदेव क्रियादिवादिना विचित्रमतश्रवणेऽपि सम्यक्परिषह्यमाणं निश्चलचित्ततया धार्यमाणं परीषहो दर्शनपरीषहः । यद्वा-दर्शनशब्दन दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शनपरीषहः ।
१ सूक्ष्मसम्परायसंयतगुणस्थानस्य लक्षणम्-अतिसूक्ष्मसंज्वलनलोभकषायसत्त्वविषयकत्वम् , गुणश्रेणिसमारोहणे सति दशमगुणस्थानवर्तिरूपत्वं वा सूक्ष्मसम्परायचारित्रस्य लक्षणम् ।
२ छद्म आवरणं, तत्र स्थिताः छद्मस्थाः सावरणशाना इत्यर्थः । वीतोऽपेतो रागः सकलमोहोपशमात् समस्तमोहक्षयाच्च यस्यासौ वीतरागः क्रमेणैकादशगुणस्थानवर्ती द्वादशस्थानवर्ती च संयतौ ग्राह्यौ ।
३ बादराः अकिट्टीकृताः सम्परायाः-सज्वलनकोधादयो यस्मिन् स तथा ।