SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सभाष्यतस्त्वार्थाधिगमसूत्रेषु अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणाना दरस्मृत्यनुपस्थापनानि ॥ २९ ॥ अप्रत्यवेक्षिताप्रमार्जिते उत्सर्गः अप्रत्यवेक्षिताप्रमार्जितस्यादाननिक्षेपौ अप्रत्यवेक्षिताप्रमार्जितः संस्तारोपक्रमः अनादरः स्मृत्यनुपस्थानामित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति ॥ २९ ॥ सचित्तसंबद्धसंमिश्राभिषवदुष्पक्काहाराः ॥ ३० ॥ सचित्ताहारः सचितसंबद्धाहारः सचित्तै संमिश्राहारः अभिपवहारः दुष्पकीहार इत्येते पञ्चोपभोगव्रतस्यातिचारा भवन्ति ॥ ३० ॥ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥३१ ॥ अन्नादेर्द्रव्यजातस्य सचित्ते निक्षेपः सचित्तपिधानं परस्येदमिति परव्यपदेशमात्सर्य कालातिक्रम इत्येते पञ्चातिथिसंविभागयातिचारा भवन्ति ॥ ३१ ॥ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदान करणानि ॥ ३२ ॥ जीविताशंसी मरणाशंसा मित्रानुरागः सुखानुबन्धो निदानकरणमित्येते मारणान्तिकसंलेखनायाः पञ्चातिचारा भवन्ति ॥ १४८ १ प्रत्यवेक्षणं चक्षुषा निरीक्षणं स्थण्डिलस्य सचित्ताचित्तमिश्रस्थावरजंगमजन्तु शून्यस्य । २ प्रमार्जनं वस्त्रप्रान्तादिना विशुद्धयर्थम् । ३ मूलकन्दल्यादीनां पृथ्वीकायानां वा सचित्तनामाहारः । ४ सचित्तेन संबद्धं कर्कटिक पक्वबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसंबद्धा हारत्वम् । ५ सचित्तेन संमिश्राहारः - पुष्पफलव्रीहितिलादिना मिश्रः । मोदकादिखाद्यस्य वा पिपीलिकादिसूक्ष्मजन्तुमिश्रस्याभ्यवहारः । ६ सुरासौवीरकमांसप्रकारपर्णाद्यनेकद्रव्यसंधाननिष्पन्नः । ७ दुःपक्कं मन्दपक्वमभिन्नतन्दुललोष्ठयवगोधूमस्थूलमण्डकादि । तस्याभ्यवहारे ऐहिकप्रत्यवायकारी यावता वांशेन सचेतनस्तावता परलोकमप्युपहन्ति । ८ आशंसा - अभिलाषा ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy