SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः । ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥ २५ ॥ ऊर्ध्वव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः क्षेत्रवृद्धिः स्मृत्यन्तर्धानमित्येते पञ्च दिग्व्रतस्यातिचारा भवन्ति । स्मृत्यन्तर्धानं नाम स्मृतेभ्रंशोऽन्तर्धानामति ।। २५ ।। आनयनप्रेष्य प्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ २६ ॥ १४७ द्रव्यस्यानयनं प्रेष्यप्रयोगः शब्दानुपातः रूपानुपात: पुद्गलक्षेप इत्येते पञ्च देशव्रतस्यातिचारा भवन्ति ॥ २६ ॥ कन्दर्पकौकुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधि कत्वानि ॥ २७ ॥ कन्दर्पः कौकुच्यं मौखर्यमसमीक्ष्याधिकरणमुपभोगाधिकत्वमित्येते पञ्चानर्थदण्डविरतिव्रतस्यातिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तोऽसभ्यो वाक्प्रयोगो हास्यं च ॥ कौकुच्यं नाम एतदेवोभयं दुष्टकायप्रचारसंयुक्तम् || मौखर्यमसंबद्धबहुप्रलापित्वम् । असमीक्ष्याधिकरणं लोकमतीतम् । उपभोगाधिकत्वं चेति ॥ २७॥ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥ २८ ॥ काय दुष्प्रणिधानं वाग्दुष्प्रणिधानं मनोदुष्प्रणिधानमनादरः स्मृत्यनुपस्थापनमित्येते पञ्च सामायिकव्रतस्यातिचारा भवन्ति । २८ | १ शरीरावयवानां पाणिपादादीनामनिभृततावस्थापनरूपत्वम् । २ वर्णसंस्काराभावे सति अर्थानवगमरूपत्वम् । ३ क्रोधलोभादिकार्यव्यासंगजन्यसंभ्रमरूपत्वम् । ४ अनुत्साहः ५ स्मृत्यभावः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy