SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ अथ सप्तमोऽध्यायः। अत्राह । उक्तं भवता सद्यस्यास्रवेषु भूतव्रत्यनुकम्पति, तत्र किं व्रतं को वा व्रतीति । अत्रोच्यतेहिंसानृतस्तयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥१॥ हिंसाया अनृतवचनात्स्तेयादब्रह्मतः परिग्रहाच्च कायवाङ्मनोभिर्विरतिव्रतम् । विरतिर्नाम ज्ञात्वाभ्युपेत्याकरणम् । अकरणं निवृत्तिरुपरमो विरतिरित्यनन्तरम् ॥१॥ देशसर्वतोऽणुमहती ॥ २ ॥ एभ्यो हिंसादिभ्य एकदेशविरतिरणुव्रतं सर्वतो विरतिर्महाव्रतमिति ॥२॥ तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥ ३ ॥ तस्य पञ्चविधस्य व्रतस्य स्थैर्यार्थमेकैकस्य पञ्च पञ्च भावना भवन्ति । तद्यथा-अहिंसायास्तावदीर्यासमितिमनोगुप्तिरेषणासमितिरादाननिक्षेपणसमितिरालोकितपानभोजनमिति । सत्यवचनस्यानुवाचिभाषणं क्रोधपत्याख्यानंलोभप्रत्याख्यानमभीरुत्वं हास्यप्रत्याख्यानमिति ॥ अस्तेयस्यानुवीय॑वग्रहयाचनमभीक्ष्णावग्रहयाचनमेताव १ अ. ७ सू. ८, ९, १०, ११, १२ २ अ. ९ सू. ५. ३ अ. ९ सू. ४. ४ आलोचनपूर्वकं भाषणम् । ५ अ. ८ सू. १०, ६ आलोच्यावग्रहो याचनीयः। .. १८
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy