________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १२८ निसर्गविदारणानयनानवकाङ्क्ष आरम्भपरिग्रहमायाँमिथ्यादर्शनापत्याख्यानक्रिया इति ॥६॥ तीव्रमन्दज्ञाताज्ञातभाववी-धिकरणविशेषेभ्यस्तद्विशेषः
॥७॥ सांपरायिकास्रवाणां एषामेकोनचत्वारिंशत्साम्परायिकाणां तीव्रभावात् मन्दभावाज्ज्ञातभावादज्ञातभावावीर्यविशेषादधिकरणविशेषाच विशेषो भवति । लघुर्लघुतरो लघुतमस्तीवस्तीव्रतरस्तीव्रतम इति । तद्विशेषाच्च बन्धविशेषो भवति ॥ ७॥
अत्राह । तीव्रमन्दादयो भावा लोकप्रतीताः वीर्यं च जीवस्य क्षायोपशमिकः क्षायिको वा भाव इत्युक्तम् । अथाधिकरणं किमिति अत्रोच्यते
१ यन्त्रादिना जीवाजीवादीन् निसृजतो या क्रिया तत्करणरूपत्वं नैसर्गिक्याः क्रियाया लक्षणम् , अथवा पापादानादिना प्रवृत्तिविशेषाभ्युपगमकरणरूपत्वम् ।
२ अन्याचरितपापानां प्रकाशनरूपत्वं विदारणक्रियाया लक्षणम् । ३ आनयनं समुद्दिश्य स्वपरैः क्रियाकरणरूपत्वमानयनक्रियाया लक्षणम् । ४ जिनोक्तकर्तव्यविधिषु प्रमादवशतोऽनादररूपत्वमनवकाङ्क्षक्रियाया लक्षणम्।
५ छेदनभेदनताडनतर्जनादिकर्मविषयकप्रवृत्तिकरणरूपत्त्वमारम्भक्रियाया लक्षणम् ।
६ सचित्तादिद्रव्येषु ममेति ममत्वकरणरूपत्वं परिग्रहक्रियाया लक्षणम् ।
७ दाम्भिकवृत्तितया मनोवाकायानां प्रवृत्तौ प्रेरकत्वं मायाप्रत्ययिकक्रियाया लक्षणम् ।
८ चारित्रमोहनीयोदये सति सावद्ययोगादिषु प्रवृत्तिरूपत्वमप्रत्याख्यानाकयाया लक्षणम् ।
९ प्रकृष्ट कर्मबन्धजघन्यकर्मबन्धरूपपरिणामतारतम्योपयोगानुपयोगपूर्वकप्राणातिपातादिप्रवृत्तिपराक्रमवीर्यविशेषशस्त्राद्यधिकरणविशेषैः सांपरायिकास्रवेषु विशेषो द्रष्टव्यः ।
१० अ. २ सू. ४, ५.