________________
१२७
षष्ठोऽध्यायः।
क्रियाः । तत्रेमे क्रियाप्रत्यया यथासंख्यं प्रतेतव्याः । तद्यथासम्यक्त्वमिथ्यात्वप्रयोगसमादान-पथाः कायाधिकरणप्रदोषपरितोपनप्राणांतिपाताः दर्शनस्पर्शनप्रत्ययसमन्तापातानाभोगाः स्वहस्त
१ जिनसिद्धगुर्वादीनां । पूजानमस्कारवस्त्रपात्रादिप्रदानरूपवैयावृत्याभिव्यङ्ग्यत्वे सति सम्यक्त्वप्रवर्धकत्वं । सम्यक्त्वक्रियाया लक्षणम् ।
२ तद्विपरीतप्रवृत्तिरूपत्वं मिथ्याक्रियालक्षणम् । ३ गमनागमनादिचेष्टाविषयकप्रवृत्तिनिमित्तकत्वं प्रयोगक्रियाया लक्षणम् ।
४ योगत्रयकृतपुद्गलादानरूपत्वं समादानक्रियाया लक्षणम् । अथवा योगनिवृत्तिसमर्थपुद्गलग्रहणरूपत्वं तत्र धावनवलानादिरूपः कायव्यापारः । पुरुषानृतादिरूपो वाग्व्यापारः । आभिद्रोहादिरूपो मनोव्यापारः।
५ ईयापथकर्मकारणरूपत्वमीर्यापथिकक्रियाया लक्षणम् । ६ कायचेष्टाविशेषरूपत्वं कायिकक्रियाया लक्षणम् । ७ खड्गादिनिवर्तनरूपत्वमधिकरणाक्रियाया लक्षणम् । ८ मात्सर्यकरणरूपत्वं प्राद्वेषिकाक्रयाया लक्षणम् । ९ दुःखोत्पादनरूपत्वं परितापन्याः क्रियाया लक्षणम् । १० प्रमत्तयोगात्प्राणातिपातरूपत्वं प्राणातिपातक्रियाया लक्षणम् । ११ अश्वादिचित्रकर्मक्रियादर्शनार्थ गमनरूपत्वं दार्टिक्याः क्रियाया लक्षणम् ।
१२ रागादिना जीवादीनां स्पृशतः पृच्छतो या क्रिया तत्करणरूपत्वं स्पर्शनप्रत्यायिकक्रियाया लक्षणम् ।
१३ जीवादीनाश्रित्य या क्रिया तत्करणरूपत्वं प्रतीत्यक्रियाया लक्षणम् ।
१४ हर्षवशादश्वरथादिकं श्लाघयतो या क्रिया तत्करणरूपत्वं सामन्तोपनिपातिक्याः क्रियाया लक्षणम् ।
१५ अदृष्ट्वाऽप्रमृज्य च भूमौ वस्त्रपात्राद्यादाननिक्षेपादिरूपत्वं अथवा उपयोगराहित्येन क्रियायां प्रवृत्तिकरणरूपत्वं अनाभगिकक्रियाया लक्षणम् ।
१६ स्वहस्तगृहीतजीवादिना जीवं मारयतो या क्रिया तत्करणरूपत्वं स्वाहस्तिक्याः क्रियाया लक्षणम्