________________
(१६)
भूतव्रत्यनुकम्पा दानं सरागसंयमादियोगः शान्तिः
शौचमिति सद्वेद्यस्य ॥ १३॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥१४॥ कषायोदयात्तीवात्मपरिणामश्चारित्रमोहस्य ॥१५॥ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥ १६ ॥
माया तैर्यग्योनस्य ॥ १७॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥ १८॥
निःशीलवतत्वं च सर्वेषाम् ॥ १९॥ सरागसंयमसंयमासंयमाकामानिर्जराबालतपांसि दैवस्य ॥ २० ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः॥२१॥
विपरीतं शुभस्य ॥२२॥ दर्शनविशुद्धिविनयसंपन्नता शीलवतेष्वनतिचारोऽभीषणं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥ २३॥ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥२४॥
तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२५॥ विघ्नकरणमन्तरायस्य ॥२६॥
इति षष्ठोऽध्याय ॥६॥
अथ सप्तमोऽध्यायः।
--06
हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्वतम् ॥ १॥
देशसर्वतोऽणुमहती ॥२॥ तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥३॥ हिंसादिविहामुत्र चापायावद्यदर्शनम् ॥४॥
दुःखमेव वा ॥५॥ मैत्रीप्रमोदकारुण्यमाध्यस्थानि सत्त्वगुणाधिकक्लिश्यमाना विनेयेषु ॥६॥
जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥७॥ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥८॥
असदभिधानमनृतम् ॥९॥ __ अदत्तादानं स्तेयम् ॥१०॥