________________
(१५)
अर्पितानर्पितसिद्धेः॥३१॥ स्निग्धरूक्षत्वाद्वन्धः ॥ ३२॥ न जघन्यगुणानाम् ॥३३॥ गुणसाम्ये सदृशानाम् ॥ ३४॥ यधिकादिगुणानां तु ॥ ३५॥ बन्धे समाधिको पारिणामिको ॥३६॥ गुणपर्यायवद् द्रव्यम् ॥ ३७॥
कालश्चेत्यके ॥ ३८॥ सोऽनन्तसमयः ॥ ३९॥ द्रव्याश्रया निर्गुणा गुणाः॥४०॥ तद्भावः परिणामः॥४१॥ अनादिरादिमांश्च ॥४२॥ . रूपिष्वादिमान् ॥४३॥ योगोपयोगी जीवेषु ॥४४॥
इति पञ्चमोऽध्यायः॥५॥
अथ षष्ठोऽध्यायः।
कायवाङ्मनःकर्म योगः॥१॥
स आस्रवः॥२॥ शुभः पुण्यस्य ॥३॥
अशुभः पापस्य ॥४॥ सकषायाकषाययोः साम्परायिके-पथयोः ॥५॥ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्या:
पूर्वस्य भेदाः॥६॥ तीव्रमन्दज्ञाताज्ञातभाववी-धिकरणविशेषेभ्यस्तद्विशेषः ॥७॥
__ अधिकरणं जीवाजीवाः ॥८॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमत. कषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः॥९॥ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ १० ॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः॥११॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ॥ १२ ॥