________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु १२४ स द्विविधः।
अनादिरादिमांश्च ॥ ४२ ॥ तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति ॥ ४२ ॥
रूपिष्वादिमान् ॥ ४३ ॥ रूपिषु तु द्रव्येषु आदिमान् । परिणामोऽनेकविधः स्पर्शपरिणामादिरिति ॥ ४३॥
योगोपयोगी जीवेषु ॥ ४४ ॥ जीवेष्वरूपिष्वपि सत्सु योगोपयोगी परिणामावादिमन्तौ भवतः । तत्रोपयोगः पूर्वोक्तः । योगस्तु परस्ता_क्ष्यते ॥ ४४ ॥
इति तत्त्वार्थाधिगमेऽर्हत्प्रवचनसङ्ग्रहे
पंचमोऽध्यायः समाप्तः ॥५॥
१ अ. ५ सू. ४२. २ अ. २ सू. १९. ३ अ. ६ सू. १.