SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु १२४ स द्विविधः। अनादिरादिमांश्च ॥ ४२ ॥ तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति ॥ ४२ ॥ रूपिष्वादिमान् ॥ ४३ ॥ रूपिषु तु द्रव्येषु आदिमान् । परिणामोऽनेकविधः स्पर्शपरिणामादिरिति ॥ ४३॥ योगोपयोगी जीवेषु ॥ ४४ ॥ जीवेष्वरूपिष्वपि सत्सु योगोपयोगी परिणामावादिमन्तौ भवतः । तत्रोपयोगः पूर्वोक्तः । योगस्तु परस्ता_क्ष्यते ॥ ४४ ॥ इति तत्त्वार्थाधिगमेऽर्हत्प्रवचनसङ्ग्रहे पंचमोऽध्यायः समाप्तः ॥५॥ १ अ. ५ सू. ४२. २ अ. २ सू. १९. ३ अ. ६ सू. १.
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy