SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ११७ पचमोऽध्यायः ।। संघातेनान्यतो भेदेनोति ॥ २६ ॥ अत्राह । अथ परमाणुः कथमुत्पद्यत इति अत्रोच्यते-- भेदादणुः ॥ २७ ॥ भेदादेव परमाणुरुत्पद्यते न संघातादिति ॥ २७॥ - भेदसंघाताभ्यां चाक्षुषाः ॥ २८॥ भेदसंघाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते । अचाक्षुषास्तु । यथोक्तासंघातानेदात्संघातभेदाच्चेति ॥ - अत्राह । धर्मादीनि सन्तीति कथं गृह्यत इति । अत्रोच्यते । लक्षणतः ॥ २८॥ किं च सतो लक्षणमिति । अत्रोच्यते उत्पादव्ययभौव्ययुक्तं सत् ॥ २९ ॥ उत्पादव्ययौ ध्रौव्यं च युक्तं सतो लक्षणम् । यदुत्पद्यते पद्येति यच्च ध्रुवं तत्सत् । अतोऽन्यदसदिति ॥ २९ ॥ - [उत्पाददव्ययौ ध्रौव्यं च सतो लक्षणम् । यदिह मनुष्यत्वादिना पर्यायेण व्ययत आत्मनो देवत्वादिना पर्यायेणोत्पादः एकान्तधौध्ये आत्मान तत्तथैकस्वभावतयावस्थाभेर्दानुपपत्तेः । एवं च संसारापवर्गभेदाभावः। कल्पितत्वेऽस्य निःस्वभावतयानुपलब्धिप्रस- १ एतदादिसूत्रसमाप्तिपर्यन्तं भाष्यं हारिभद्रवृत्ती व्याख्यातं न सिद्धसेनगणीयायाम् । २ आदिशब्दात्तिर्यगादिपरिग्रहः । ३ जीवस्य । ४ आदिशब्दान्नारकादिपरिग्रहः । ५ सर्वथाप्रच्युतानुत्पन्न स्थिरैकरूपे ।। ६ देवादिभेदानुपपत्तेरित्यर्थः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy