________________
१०९
पश्चमोऽध्यायः।
असंख्ययाः प्रदेशा धर्माधर्मयोः ॥ ७ ॥ प्रदेशो नामापक्षिकः सर्वसूक्ष्मस्तु परमाणोरवगाह इति॥७॥
जीवस्य च ॥ ८॥ एकजीवस्य चासङ्खयेयाः प्रदेशा भवन्तीति ॥८॥
आकाशस्यानन्ताः ॥९॥ लोकालोकाकाशस्यानन्ताः प्रदेशाः । लोकाकाशस्य तु धर्माधमैकजीवैस्तुल्याः॥९॥
संख्येयासंख्येयाश्च पुद्गलानाम् ॥ १०॥
सङ्ख्येया असङ्खयेया अनन्ताश्च पुद्गलानां प्रदेशा भवन्ति । अनन्ता इति वर्तते ॥ १० ॥
नाणोः ॥११॥ अणोः प्रदेशा न भवन्ति । अनादिरमध्योऽप्रदेशो हि परमाणुः॥११॥
लोकाकाशेऽवगाहः ॥ १२ ॥ अवगाहिनामवंगाहो लोकाकाशे भवति ॥ १२ ॥
धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भवतीति ॥ १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ अप्रदेशसङ्खयेयासङ्खयेयानन्तप्रदेशानां पुद्गलानामेकादिष्वा
१ अवगाहः-प्रवेशः ।