SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १०९ पश्चमोऽध्यायः। असंख्ययाः प्रदेशा धर्माधर्मयोः ॥ ७ ॥ प्रदेशो नामापक्षिकः सर्वसूक्ष्मस्तु परमाणोरवगाह इति॥७॥ जीवस्य च ॥ ८॥ एकजीवस्य चासङ्खयेयाः प्रदेशा भवन्तीति ॥८॥ आकाशस्यानन्ताः ॥९॥ लोकालोकाकाशस्यानन्ताः प्रदेशाः । लोकाकाशस्य तु धर्माधमैकजीवैस्तुल्याः॥९॥ संख्येयासंख्येयाश्च पुद्गलानाम् ॥ १०॥ सङ्ख्येया असङ्खयेया अनन्ताश्च पुद्गलानां प्रदेशा भवन्ति । अनन्ता इति वर्तते ॥ १० ॥ नाणोः ॥११॥ अणोः प्रदेशा न भवन्ति । अनादिरमध्योऽप्रदेशो हि परमाणुः॥११॥ लोकाकाशेऽवगाहः ॥ १२ ॥ अवगाहिनामवंगाहो लोकाकाशे भवति ॥ १२ ॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भवतीति ॥ १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ अप्रदेशसङ्खयेयासङ्खयेयानन्तप्रदेशानां पुद्गलानामेकादिष्वा १ अवगाहः-प्रवेशः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy