________________
तृतीयोऽध्यायः ।
आर्या म्लिशश्च ॥ १५॥ द्विविधा मनुष्या भवन्ति ) आर्या म्लिशश्च ॥ तत्रार्याः षड्विधाः । क्षेत्रार्या जात्यार्याः कुलार्याः कार्याः शिल्पार्या भाषार्या इति । तत्र क्षेत्रार्याः पञ्चदशसु कर्मभूमिषु जाताः । तद्यथा । भरते वर्धषड्विंशतिषु जनपदेषु जाताः शेषेषु च चक्रवर्तिविजयेषु । जात्यार्या इक्ष्वाकवो विदेहा हरयोऽम्बष्ठाः ज्ञाताः कुरवो वुवुनाला उग्रा भोगा राजन्या इत्येवमादयः। कुलार्याः कुलकराश्चक्रवार्तनो बलदेवा वासुदेवा ये चान्ये आतृतीयादापश्चमादासप्तमाद्वा कुलकरे
१ तत्र क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रेषु शिष्टलोकन्यायधर्मानपेताचरणशीला आर्याः।
२ एतद्विपरीतास्तु मिलशा भवन्ति अव्यक्तानियतभाषाचेष्टत्वात् । ३ पित्रन्वयो जातिः । ४ मात्रन्वयः कुलम् ।
५ अस्यामवसर्पिण्यां वर्तमानायां या तृतीया समा सुषमदुःषमाभिधाना तस्या यः पश्चिमो भागस्तस्मिन् । पल्योपमाष्टभागप्रमाणे शेषे तिष्ठति सति कुलकरोत्पत्तिरभूत् । अर्धभरतमध्यमत्रिभागे-गंगासिंधुमध्येऽत्र एतस्मिन्नर्द्धभरतमध्यमत्रिभागे बहुमध्यदेशे, न तु पर्यन्तेषु । उत्पन्नाः कुलकराः सप्त । इहाभरतं विद्याधरालयवैतान्यपर्वतादारतः परिग्राह्यं न तु परतः, व्याख्यानात् । १ विमलवाहनः २ चक्षुष्मान् ३ यशस्वी ४ अभिचन्द्रः ५ प्रसेनजित् ६ मरुदेवः ७ नाभिः।
जम्बूद्वीपप्रज्ञप्तया पंचदश कुलकरास्तेषां नामानि--१ सुमतिः २ प्रतिश्रुतिः ३ सीमकरः ४ सीमंधरः ५ क्षेमंकरः ६ क्षेमंधरः ७ विमलवाहनः ८ चक्षुष्मान् ९ यशस्वी १० अभिचन्द्रः ११ चन्द्राभः १२ प्रसेनजित् १३ मरुदेवः १४ नाभिः १५ ऋषभ । इति ।
अत्राह कश्चित्-आवश्यकनियुक्त्यादिषु सप्तानां कुलकराणामाभधानादिह पंचदशानां तेषामभिधानं कथम् ? यदि वा भवतु नामैतत् पुण्यपुरुषाणामधिकाधिकवंश्यपुरुषवर्णनस्य न्याय्यत्वात् ।