________________
सभाष्यतत्त्वाधिगमसूत्रेषु तत्र क्षेत्रस्वभावजनितपुद्गलपरिणामः शीतोष्णक्षुत्पिपासादिः। शीतोष्णे व्याख्याते क्षुत्पिपासे वक्ष्यामः । अनुपरतशुष्कन्धनोपादानेनैवाग्निना तीक्ष्णेन प्रततेन क्षुदग्निना दन्दह्यमानशरीरा अनुसमयमाहरयान्ति ते सर्वे पुद्गलानप्यास्तीव्रया च नित्यानुषक्तया पिपासया शुष्ककण्ठोष्ठतालुजिह्वाः सर्वोदधीनपि पिबेयुर्न च तृप्तिं समाप्नुयुर्वर्धेयातामेव चैषां क्षुत्तृष्णे इत्येवमादीनि क्षेत्रप्रत्ययानि ॥
परस्परोदीरितानि च । अपि चोक्तम् । भवप्रत्ययोऽवधि - रकदेवानामिति । तन्नारकेष्ववंधिज्ञानमशुभभवहतुकं मिथ्यादर्शनयोगाच्च विभङ्गज्ञानं भवति । भावदोषोपघातात्तु तेषां दुःखकारणमेव भवति । तेन हि ते सर्वतः तिर्यगूर्ध्वमधश्च दूरत एवाजलं दुःखहेतून्पश्यन्ति । यथा च काकोलूकमहिनकुलं चोत्पत्त्यैव बद्धवैरं तथा परस्परं प्रति नारकाः । यथा वापूर्वाञ शुनो दृष्ट्वा श्वानो निर्दयं क्रुध्यन्त्यन्योन्यं प्रहरन्ति च तथा तेषां नारकाणामवधिविषयेण दूरत एवान्योन्यमालोक्य क्रोधस्तीत्रानुशयो जायते दुरन्तो भवहेतुकः। ततः प्रागेव दुःखसमुद्धातार्ताः क्रोधान्यादीपितमनसोऽतर्किता इव श्वानः समुद्धता वैक्रियं भयानक रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चायःशूलशिलामुसलमुद्रकुन्ततोमरासिपट्टिशशक्त्ययोधनखड्गयष्टिपरशुभिण्डिमालादीन्यायुधान्यादाय करचरणदशनैश्वान्योन्यमभिघ्नन्ति । ततः परस्पराभिहता विकृतागा निस्तनन्तो गाढवेदनाः शूनाघाँतनप्रविष्टा इव माहिषसूकरोरोः स्फुरन्तो रुधिरकर्दमे चेष्टन्ते । इत्येवमादीनि परस्परोदीरितानि नरकेषु नारकाणां दुःखानि भवन्तीति ॥४॥
१ अ. १ सू. २२. २ नवीनान अपरिचितानित्यर्थः । ३ शब्दयन्तः । ४ सौनिकस्य वधस्थाने प्रविष्टाः । ५ उरभ्रः-मेषः।