________________
- द्वितीयोऽध्यायः।
.
विधमेव लिङ्ग स्त्रीलिङ्ग पुंल्लिङ्ग नपुंसकलिङ्गामिति ॥ तथा चारित्रमोहे नोकषायवेदनीये त्रिविध एव वेदो वक्ष्यते । स्त्रीवेदः पुंवेदो नपुंसकवेद इति ॥ तस्मात्रिविधमेव लिङ्गमिति ॥ तत्र-.
_ नारकसम्मूर्छिनो नपुंसकानि ॥ ५० ॥
नारकाश्च सर्वे सम्मूर्छिनश्च नपुंसकान्येव भवन्ति । न स्त्रियो न पुमांसः । तेषां हि चारित्रमोहनीयनोकषायवेदनीयाश्रयेषु त्रिषु वेदेषु नपुंसकवेदनीयमेवैकमशुभगतिनामापेक्षं पूर्वबद्धनिकाचितमुदयप्राप्तं भवति नेतरे इति ॥५०॥
न देवाः ॥ ५१ ॥ देवाश्चतुर्निकाया अपि नपुंसकानि न भवन्ति । स्त्रियः पुमांसश्च भवन्ति । तेषां हि शुभगतिनामापेक्षे स्त्रीपुंवेदनीये पूर्वबद्धानकाचिते उदयप्राप्ते द्वे एव भवतो नेतरत् । पारिशेष्याच्च गम्यते जराय्वण्डपोतजास्त्रिविधा भवन्ति स्त्रियः पुमांसो नपुंसकानीति॥५१॥
__ अत्राह । चतुर्गतावपि संसारे किं व्यवस्थिता स्थितिरायुष उताकालमृत्युरप्यस्तीति । अत्रोच्यते । द्विविधान्यायूंषि । अपवर्तनीयानि अनपवर्तन यानि च । अनपवर्तनीयानि पुनर्द्विविधानि । सोपक्रमाणि निरुपक्रमाणि च । अपवर्तनीयानि तु नियतं सोपक्रमाणीति ॥ तत्र
१ कषायसहवर्तित्वात्कषायप्रेरणादपि । हास्यादिनवकस्योक्ता नोकषायकषायता । हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदा इति हास्यादयो नव ।
२-३ अ. ८ सू. १० ४ अ. ४ सू. ११,१२,१३,१७. ५ नपुंसकवेदनीयमबद्धत्वात् ।। ६ कारणान्तरान्निश्चितावधेः प्राक् यस्य आयुषः क्षयस्तदायुः अपवर्तनीयम् ।
७ केनापि कारणेन हासमनामुवत् निश्चितकालावधि यदायुरुपभोग्यतां याति तदनपवर्तनीयमुच्यते ॥