SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु ५८ चान्यत् । कारणतो विषयतः स्वामितः प्रयोजनतः प्रमाणतः प्रदेशसङ्ख्यातोऽवगाहनतः स्थितितोऽल्पबर्तृत्वत इत्येतेभ्यश्च नवभ्यो विशेषेभ्यः शरीराणां नानात्वं सिद्धमिति ॥ ४९ ॥ - अत्राह । आसु चतसृषु संसारगतिषु को लिङ्गनियम इति । अत्रोच्यते । जीवस्यौदयिकेषु भावेषु व्याख्यायमानेषूक्तम् । त्रि १ स्थूलपुद्गलोपचितमूल्दारिकम् । न तथा वैक्रियादीनि । परं परं सूक्ष्ममिति ( २-३८ ) वचनात् । २ विद्याधरौदारिकशरीराणि प्रत्यानन्दीश्वरादौदारिकस्य विषयः जङ्घाचारणं, प्रत्यारुचकवरपर्यन्तात्तिर्यमूर्ध्वमापाण्डूकवनात् । वैक्रियमसंख्येयद्वीपसमुद्रविषयम् । आहारकस्य यावन्महाविदेहक्षेत्राणि तैजसकार्मणयोरासर्वलोकात् ।। ३ औदारिकस्य मनुष्यतिर्यञ्चः । वैक्रियस्य देवनारकास्तिर्यङ्मनुष्याश्च केचित् । आहारकस्य चतुर्दशपूर्वधरमनुष्यसंयतः । तैजसकार्मणयोः सर्वसंसारिणः। ४ औदारिकस्य धर्माधर्मसुखदुःखकेवलज्ञानावाप्त्यादि प्रयोजनं वैक्रियस्य स्थूलसूक्ष्मैकत्वव्योमचरक्षितिगतिविषयाद्यनेकलक्षणा विभूति: । आहारकस्य तु सूक्ष्मव्यवहितदुरवगाहार्थव्यवस्थितिः । तैजसस्याहारपाकः शापानुग्रहदानसामर्थ्य च । कार्मणस्य भवान्तरगतिपरिणामः । ५ सातिरेके योजनसहस्रमौदारिकम् । योजनलक्षप्रमाणं वैक्रियम् । रनिप्रमाणमाहारकं लोकायामप्रमाणे तैजसकार्मणे । ६ 'प्रदेशतोऽसंख्येयगुणं प्राक्तजसादनन्तगुणे परे' इति प्रदेशभेद उक्तः (२.३९,४०)। ७ सातिरेकयोजनसहस्रप्रमाणमौदारिकमसंख्येयगुणप्रदेशेषु यावत्स्ववगाढं भवति तेभ्यो बहुतरकासंख्येयप्रदेशावगाढं योजनलक्षप्रमाणं वैक्रियं भवति । आहारकमाभ्यामल्पप्रदेशावगाढं भवति हस्तमात्रत्वात् । तैजसकार्मणे लोकान्तायताकाशश्रेण्यावगाढे भवतः। ८ औदारिक जघन्येन अन्तर्मुहूर्तस्थिति । उत्कर्षेण त्रिपल्योपमस्थिति । वैक्रियं जघन्येनान्तर्मुहूर्तस्थिति । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमस्थिति । आहारकमन्तर्मुहूर्तस्थित्येव । तैजसकामणयोः संतानानुरोधात् अनादित्वमपर्यवसानता चाभव्यसंबन्धितया । अनादित्वं सपर्यवसानता च भव्यसंबन्धित्वेन । ९ सर्वस्तोकमाहारकम् । आहारकाद्वैक्रियशरीराण्यसंख्येयगुणानि । वैक्रियशरीरेभ्य औदारिकशरीराण्यसंख्येयगुणानि । औदारिकशरीरेभ्यस्तैजसकार्मणान्यनन्तगुणानि ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy